SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषिणो टीका अ० १५ नन्दिफलस्वरूपनिरूपणम् १९७ तथा-' पत्तिया ' पत्रिता: पत्रबहुलाः, · पुफिया ' पुष्पिता:=पुष्पबहुला, 'फलिया' फलिताः फलबहुलाः 'हरियगरेरिज्जमाणा' हरितकरारज्यमानाः हरितकेन-हरितवर्णेन भृशं शीभमानाः 'सिरीए' श्रिया हरितपल्लवादिशोभया अतीवातीव उवशोभमानास्तिष्ठन्ति वर्तन्ते । पुन कीदृशास्ते ! इत्याह-मनोज्ञाःवर्णेन, 'जाव' यावत्-गन्धेन, रसेन स्पर्शन, मनोज्ञा छायया, रम्यवर्णादिना रम्य छायया च युक्ता इत्यर्थः, 'त' तत्-तस्मात् नन्दिवृक्षाणां सौन्दर्यादिकारणवशात् 'जोणं' यः खलु हे देवानुप्रियाः ! तेषां नन्दिफलानां नन्दिफलाभिधानां वृक्षाणां मूलानि वा कन्दानि वा स्वचो वा, पत्राणि वा, पुष्पाणि वा, फलानि वा, वीजानि वा, हरितानि वा 'आहारेइ ' आहारयति, तेषां छायायो वा वीसमइ' विश्राम्यति तस्य खलु आवाए' आपाते-पूर्व भक्षणादि समये 'भदए' वृक्ष हैं। ये वृक्ष कृष्ण वर्णवाले हैं और देखने पर भी अति हरित होने के कारण कृष्ण ही प्रतीत होते हैं। पत्र, पुष्प एवं फलों से वे युक्त हैं। वे हरित वर्णसे बडे सुहावने लगते हैं। उनके पल्लव आदि सब हरे २ हैं। इससे उन की शोभा बडी नीराली बनी हुई हैं । (मणुण्णा पन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया! तेखि नंदिफलाणं रुक्खाणं मूलोणिवा कंद तय० पत्त० पुप्फ० फल० बीयाणि वा हरियाणि वा आहारेइ, छायाए वा बीसमइ, तस्स णं आवाए महर भवह, तओ पच्छा परिणममाणा २ आकाले चेव जोवियाओ व वरो चेति ) वर्ण, रस, गंध एवं स्पर्श से वे बडे मनोज्ञ हैं । छाया भी उनकी षडी मनोज्ञ है। इस लिये हे देवानुप्रियो ! जो कोई इन की सुन्दरता आदि कारण के वशसे आकृष्ट होकर इन नदिफल वृक्षों के मूलों को केटों को छालों को, पत्रों को, फलों को बीजों को अथवा हरित अंकुरों નામે વૃક્ષો છે. તે વૃક્ષો કૃષ્ણ વર્ણવાળાં છે અને ખૂબજ લીલાં હોવાથી કૃષ્ણ વર્ણન જેવા જ લાગે છે. પત્ર, પુષ્પ અને ફળેથી તેઓ સમૃદ્ધ છે. લીલાં છમ હોવાથી તેઓ અત્યંત સુંદર લાગે છે. તેમનાં પત્ર વગેરે બધાં લીલાં છે. તેથી તેમની શોભા એકદમ અનેખી છે. __(मणुण्णा बन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए तं जो णं देवाण. पिया ! तेसि नंदिफलाणं रुक्खाणं मूलाणि वा कंद तय० पत्त० पुप्फ फल बीयाणि, वा हरियाणि वा आहारेइ, छायाए वा बीसमइ तस्सणं आवाए मरण भवइ, तो पच्छा परिणममाणा २ अकाले चेव जीवियाओ ववरोवेंति) વર્ણ, રસ, ગંધ અને સ્પર્શથી તેઓ ખૂબજ મને જ્ઞ છે. છાંયડે પણ તેઓને અત્યંત મને છે એટલા માટે હે દેવાનુપ્રિયે ! કોઈ પણ માણસ તેમની સુંદરતા વગેરે કારણોથી આકર્ષાઈને તે નંદિફળ વૃક્ષોના મૂળને, કદાને. છાલને પાંદડાંઓને, અને, બિયાંઓને અથવા તે લીલી કુંપળોને ખાશે કે श्री शतधर्म अथांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy