SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गस्ने "गृहाश्रमसमो धर्मों,-न भूतो न भविष्यति । पालयन्ति नराः शूरा, क्लीवा पाषण्डमाश्रिताः ॥ १॥" इत्यभिसन्धाय तथा चिन्तनशीलः, 'अविरुद्धविरुद्ववुडसावगरत्तपडनिग्गंथपभिइपासंडत्थे वा' अविरुद्वविरुद्धद्धश्रावकरक्तपटनिग्रन्थप्रभृतिपाषण्डस्थः तत्र'अविरुद्ध ' अविरुद्धः विरुद्धः कस्मादपीत्यविरुद्धः विनयवादी क्रीयावादीत्यर्थः, परलोकाभ्युपगमात् , ' विरुद्ध' विरुद्धः विरुद्धः = विरुद्धवादोऽस्यास्तीति-अर्श आदिन्वादच , विरुद्धवादी आक्रियावादीत्यर्थः परलोकानभ्युपगमात् , 'बुढ्ढसावग' वृद्धश्रावका ब्राह्मणः, वृद्ध वृद्धकालिको यः श्रावकः सः, भरतादिकाले पूर्व श्रावकसत्त्वेन पश्चाद् ब्राह्मगत्वभावात् , ' रक्तपड' रक्तपट भैरिकवस्त्रधारीपरिघाजकः, 'गिरगंथप्पभिइ ' निर्ग्रन्थमभृतिः = साधुप्रभृतिरन्यः कोऽपिकपिलादिः पापण्डस्थो वा गृहस्थो वा, इति यदि एषु यः कोऽपिगच्छेत् तस्मै खलु धन्यः सार्थवाहः अच्छत्रकाय छत्ररहिताय छत्रकं ददानि दास्यतीति भावः, एवं सर्वत्र विज्ञेयम् ' अणुवाहणस्स' अनुमानहे पादत्राणरहिताय — उवाहणाओ' उपानहीं ददाति, अकुण्डिकाय-जलपानरहिताय कुण्डिकांजलपात्रां ददाति । 'अपत्थय. णस्स' अपथ्यदनाय शम्बलरहिताय 'पत्थयण ' पथ्यदनं = शम्बलं ददाति । 'अपक्खेवगस्स' अप्रक्षेपकाय. प्रक्षेपकः = पूर्तिद्रव्यं, तद्रहिताय मध्यमार्गे न्यून शम्बलाय प्रक्षेपकं-शम्बलपूरकं द्रव्यं ददाति । 'अंतराविय ' अन्तराऽपि च= मार्गान्तरालेऽपि च ' से ' तस्मै पतिताय = वाहनाद् पादादिस्खलनेन वा, वाश्रावक हो, गैरिकवस्त्रधारी परिव्राजक हो, निर्ग्रन्थ हो, पाखंडी हो, चाहे गृहस्थ हो कोई भी क्यों न हो, उसके लिये धन्य सार्थवाह यदि वह छत्ररहित है तो छत्र देगा ( अणुवाहणस्स उवाहणाओ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्खेवगस्स पक्खेवं दलयइ अंतराऽविय से पडियस वा भग्गलुग्गस्मसाहेज्जं दलया, અવિરુદ્ધ હેય, વિરુદ્ધ હોય, વૃદ્ધ શ્રાવક હોય, ગરિક વસ્ત્ર ધારી પરિવ્રાજક હય, નિથ હોય, પાખંડી હોય અને ગૃહસ્થ હોય કઈ પણ કેમ ન હોય તેના માટે જે તે છત્ર વગરને હેય તેવાને ધન્ય સાર્થવાહ છત્ર આપશે. ( अणुवाहणस्स उवाहणाभो दलयइ, अकुंडियस्म कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयह अपक्खेवगस्त पक्खेवं दलयइ अंतराऽविय से पडियस्स वा श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy