SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १५ नंदीफलस्वरूपनिरूपणम् १०५ व्यापाराय गन्तुं तत्-तस्मात् यः खलु हे देवानुप्रिया ! कोऽपि धन्येन सार्थवाहेन सार्द्धमहिच्छत्रां नगरी 'गच्छतो' त्युत्तरेण सम्बन्धः, कोऽसौ, यस्तेन सार्द्ध गच्छेदित्याह-'चरए' इत्यादिना 'चरए वा' चरकः गृहस्थस्य गृहे निष्पन्नस्यौदनादे योऽग्रभागो दानार्थ पृथकृत्य स्थाप्यते तस्य भिक्षावृत्याग्राहकः, ' चीरिए वा' चीरिकमार्गपतितशटितचीवरसरिधारकः, ‘चम्मखंडिए वा ' चर्मखण्डिका धर्म धारकः, 'भिच्छुडे वा ' भिक्षोण्ड: अन्यानीतभिक्षानभोजी, 'पंडुरंगे वा' पाण्डुराग भस्मलिप्तशरीरः, ‘गोयमे वा' गौतमः वृषभमधिकृत्य कणभिक्षाग्राही, 'गोव्वइए वा' गोप्रतिकागोचर्यानुकारी यथा यथा गौः स्थानासनादिकियां करोति तथा तथा सोऽपि करोतीति भावः, 'गिहिधम्मचिंतए वा' गृहिधर्मचिन्तकः गृहिणो-गृहस्थस्य धर्मों गृहिधर्मस्तं चिन्तयतीति तथा, 'गृहस्थधर्मएचश्रेयान् नान्यः ' उक्तश्चतुम लोग शृंगाटक आदि मार्गों में खड़े होकर इस प्रकार की घोषणा करना-कि धन्य सार्थवाह विपुल मात्रा में पणित (विक्रय वस्तु ) को लेकर अहिच्छत्रा नगरी में व्यापार के लिये जाना चाहता है (तं जो णं देवाणुप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरंगे वा गोयमे गोव्वइए वा गिहिधम्मचिंतए वा अविरुद्धविरुद्ध बुड़ सावगरत्तपडनिग्गंथप्पभिइपासंडत्थे वा गिहत्थे वा धण्णेणं सत्थवाहेणं सद्धिं अहिच्छत्तं नयरिं गच्छइ तस्स णं धण्णे सत्थवाहे अच्छत्तगस्स छत्तगं दलाइ ) इसलिये हे देवाणुप्रियो ! जो भी कोई धन्य साथैवाह के साथ अहिच्छत्रा नगरी जाना चाहतो हो-चाहे वह चरक हो चीरिक हो, चर्मखंडघारी हो, भिक्षोण्ड हो, पाण्डुरङ्ग हो, गौतम हो, गोव्रतिक हो, गृहस्थधर्म चिन्तक हो, अविरुद्ध हो, विरुद्ध हो, वृद्धકરે કે ધન્ય સાર્થવાહ પુષ્કર પ્રમાણમાં પણિત ( વેચાણની વસ્તુઓ ) લઈને અહિચ્છત્રા નામે નગરીમાં વેપાર ખેડવા માટે જવા ઈચ્છે છે. (नं जो णं देवाणुप्पिया ! चरए वा चोरिए वा चम्मरबडिए वा भिच्छुडे वा पंडुरंगे वा गोव्वइए वा गिहिधम्मचिंतए वा अविरुद्ध विरुद्धवुड्डसावगरनपडनिग्गंथ प्पभिइ पासंडत्थे वा गिहत्थे वा धण्णेणं सत्थवाहेण सद्धिं अहिच्छत्तं नयरिं गच्छइतस्स णं धण्णे सत्थवाहे अच्छत्तगस्स छत्तगं दलाइ) એટલા માટે હે દેવાનુપ્રિયે ! ધન્ય સાર્થવાહની સાથે જે કઈ જવા ઈચ્છતે હોય-ભલે તે ચરક હોય, ચીરિક હય, ચર્મ ખંડ ધારી હેય, ભિક્ષેડ હોય, પાંડુરંગ હોય, ગૌતમ હેય, ગેબ્રતિક હય, ગૃહસ્થ ધર્મ ચિંતક હોય, श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy