SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०४ 6 घोषणास्वरूपमाह एवं खलु ' इत्यादि । ज्ञाताधर्मकथाङ्गसूत्रे मूलम् - एवं खलु देवाणुपिया ! धण्णे सत्थवाहे विउलं पणियं मायाए इच्छइ अहिच्छत्तं नयरिं वाणिजाए गमित्तए त जो णं देवाणुप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरंगे वा गोयमे गोव्वइए वा गिहिधम्मचिंतए वा अविरुद्ध विरुद्धवुड सावगरन्त पडनिग्गंथप्पभिइपासंडत्थे वा गहत्थे वा घण्णेणं सत्थवाहेणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स णं धण्णे सत्थवाहे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाओ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्खेव गस्स पक्खेवं दलयइ अंतराऽविय से पडियस्स वा भग्गलुग्गस्स साहेज्जं दलयइ सुहंसुहेण य णं अहिगच्छत्तं संपावेइ तिकट्टु दोच्चंपि तच्चपि घोसेह घोसित्ता मम एयमाणत्तियं पच्चष्पिणह, तणं ते कोडुंबिय पुरिसा जाब एवं वयासी- हंदिसुणंतु भवंतो चंपानगरीवत्थवा बहवे चरगा य जाव पच्चपिणंति ॥ सू०२॥ टीका - एवं खल हे देवानुप्रियाः ! धन्यः सार्थवाहः विपुलान पणितभाण्डान् ' आयाए' आदाय इच्छति अहिच्छत्रां नगरीं ' वाणिज्जाए ' वाणिज्याय = ' एवं खलु देवाणुपिया' इत्यादि । टीकार्थ - ( एवं खलु देवाणुप्पिया । घण्णे सत्थवाहे विउलं पणियं मायाए इच्छह अहिच्छतं नयरिं वाणिजाए गमित्तर) हे देवाणुप्रियो ! एवं खलु देवाणुपिया इत्यादि । ( एवं खलु देवाणुपिया ! घण्णे सत्यवाहे विडलं पणियं मायाए इच्छ अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए) હે દેવાનુપ્રિયા ! તમે લેાકેા શ્રૃંગાટક વગેરે માર્ગોમાં આ જાતની ઘેાષણા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy