SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०२ ज्ञाताधर्मकथासूत्रे " 6 महा० वर्णक =सच ' महयाहिमवंतमहंतमलय मंदरमहिंदसारे ' महाहिमवन्महाम : लयमन्दर महेन्द्र सारः, इत्यादिरूपोऽत्र विज्ञेयः । तस्य धन्यस्य सार्थवाहस्य अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये - रात्रे पश्चिमे महरे अयमेतद्रूप आध्यात्मिकचिन्तितः प्रार्थितः कल्पितो मनोगतः संकल्पः = विचारः समुदपद्यत - श्रेयः = उचितं खलु मम विपुलं = प्रचुरं 'पणियभंड' प्रणितभाण्डं = गणिमादिक्रय विक्रयवस्तुभाण्डम् आयाए ' आदाय = गृहीत्वा अहिच्छत्रां नगरीं वाणिज्याय गन्तुम्, गणिमादिपण्यवस्तुजातं गृहीत्वा व्यापारायाहिच्छत्रां नगर्यां मया गन्तव्यमिति भावः । एवं ' संपेहे ' सप्रेक्षते = विचारयति, संप्रेक्ष्य गणिमं ४ - गणिमं धरिमं मेयं परिच्छेयं चेत्येवंरूपं चत्तर्विध भाण्डं = पण्यवस्तुजातं गृह्णाति गृहीत्वा 'सगडीसागडं शकटीनथरीए कrahऊ नामं राया होत्था, महया बन्नओ) उस चंपा नगरी के ईशान कोण में अहिच्छत्रा नामकी नगरी थी। यह नभस्तलस्पर्शी प्रासादों से युक्त स्वचक्र और परचक्र के भयसे रहित तथा धन धान्य आदि विभव से विशेष समृद्ध थी । नगरी के वर्णन का पाठ औपपातिक सूत्र में जैसा नगरी का वर्णन किया गया है वैसा ही यहां जनना चाहिये | उस अहिच्छत्रा नगरी में कनककेतु नामका राजा रहता था । इस राजा के वर्णन में " महया हिमवंतमहंत मलयमंदरम हिंदसारे " इत्यादिरूप पाठ यहां लगा लेना चाहिये । (तस्म धन्नम्स सत्यवाहस्स अन्नया कयाई पुव्वरत्तावरन्तकालसमयंसि इमेयारूवे अज्झत्थिए चितिए पत्थिए, कप्पिए, मणोगए संकप्पे समुप्पज्जित्था सेयं खलु मम विउलं पणियमंड मायाए अहिच्छत नयरिं वाणिज्जाए गमितए, एवं संपेहेह, संपेहित्ता गणिमंच४ चव्विहं भंडे गेव्हइ, सगडी सागडं सज्जेह. स તે ચંપા નગરીના ઈશાન કાણુમા અહિચ્છત્રા નામે નગરી હતી. આકાશને સ્પર્શીતા એવા ઊંચા પ્રાસાદેથી આ નગરી યુક્ત હતી તેમજ સ્વચક્ર અને પરચક્ર ના ભયથી રહિત તથા ધન ધાન્ય વગેરે વૈભવથી આ નગરી સિવશેષ સમૃદ્ધ હતી. ઔપપાતિક સૂત્રમાં નગરીના વિષે જેવું વર્ણન કરવામાં આવ્યું છે તેવું જ અહીં પણ જાણી લેવું જોઇએ તે અહિચ્છત્રા નગરીમાં કનકકેતુ નામે રાજા रहेतेो हतो, या रान्नना वार्जुन भाटे ( महया हिमवंत-महंत - मलय मंदरमहिंदसारे ) वगेरे पाह यहीं समन्वो ऽये. (तस्स धन्नस सत्थवाहस्स अन्नया कयाई, पुन्त्ररत्तावत्तकालसमर्थसि इमेयावे अज्झथिए चितिए, पत्थिए कपिए, मणोगए संकष्पे समुप्पज्जित्था - सेयं खलु मग विडलं पणियभंडमायाए अहिच्छत्तं नयरिं वाणिज्जाए गमित एवं संपेहेड, संपेहिचा गणिमं च ४ चउव्हि मंडे गेण्डर सगडीसागड सज्जे, सज्जिता શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy