SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १५ नंदिफलस्वरूपनिरूपणम् ११ वीरेण यावत्सम्पाप्तेन कोऽर्थः प्रज्ञप्तः ! सुधर्मस्वामी कथयति-एवं खलु हे जम्बः! तस्मिन् काले तस्मिन् समये चम्पा नाम नगर्यासीत् । तत्र पूर्णभद्र चैत्यं जितशत्रू राजा चाभवत् । तत्र खलु चम्पायां नगयों धन्यो नाम सार्थवाह आसीत् । स कीदृशः ? इत्याह-आढयो यावद् अपरिभूतः प्रभूतशक्तिशालीत्यर्थः । तस्या खल चम्पाया नगर्या उत्तरपौरस्त्ये दिग्भागे अहिच्छत्रा नाम नगर्यासीत् । सा कीशी?स्याह- रिद्धस्थिमियसमिद्धा' ऋद्धस्तिमितसमृद्धा, तत्र ऋद्धा नभः स्पशिबहुप्रासादयुक्ता, स्तिमिता = स्वपरचक्रभयरहिता, समृद्धा धनधान्यादि परिपूर्णा, 'वण्णओ' वर्णकः नगरी वर्णनपाठोऽत्रवाच्यः, स तु औपपातिकमूत्रादवसेयः । तत्र खलु अहिच्छत्रार्यां नगर्यो कनककेतुर्नाम राजाऽऽसीत् । 'महया वण्णओ' महावीर ने पन्द्रहवें ज्ञाताध्ययन का क्या अर्थ निरूपित किया है। (एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्था) इस प्रकार जंबू स्वामी के प्रश्न के समाधान निमित्त श्री सुधर्मा स्वामी उन से कहते हैं कि जंबू ! सुनो-तुम्हारे प्रश्न का उत्तर इस प्रकार हैउस काल और उस समय में चंपा नाम की नगरी थी (पुनभद्दे चेहए जियसत्तू राया, तत्थ णं चंपाए नयरीए धण्णे नामे सत्यवाहे होत्था अड़े जाव अपरिभूए) पूर्णभद्र नाम का उसमें उद्यान था। जितशत्रु नामका राजा उसमें रहता था। उसी चंपा नगरी में धन्य नामका सार्थवाह भी रहता था। यह जन धन धान्यादि संपन्न था। एवं लोकमान्य भी था। (तीसे गं चंपाए नयरीए उत्तर पुरथिमे दिसीभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमिय समिद्धा वन्नओ-तत्थणं अहिच्छत्ताए ( एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था) આ રીતે જ બૂ સ્વામીના પ્રશ્નના સમાધાન માટે શ્રી સુધર્મા સ્વામી તેમને કહે છે કે હે જબૂ! સાંભળે, તમારા પ્રશ્નનો જવાબ આ પ્રમાણે છે કે તે કાળે અને તે સમયે ચંપા નામે નગરી હતી. (पुन्नभद्दे चेइए जियसत्तू राया, तत्थ णं चंपाए नयरीए धण्णे नामे सत्यवाहे होत्था अड्रे जाव अपरिभूए) તેમાં પૂર્ણ ભદ્ર નામે ઉદ્યાન હતું. તેમાં જિતશત્રુ નામે રાજા રહેતા હતો. ધન્ય નામે એક સાર્થવાહ પણ તે ચંપા નગરીમાં જ રહેતું હતું. તે જન. ધન, ધાન્ય, વગેરેથી સંપન્ન હતું, તેમજ લેક માન્ય પણ હતે. (तीसेणं चंपाए नयरीए उत्तरपुरथिमे दिसीभाए अहिच्छत्ता नामं नयरी होत्था, रिद्धस्थिमिय समिद्धा वन्नओ-तस्थणं हिच्छत्ताए नयरीए कणगल नामं राया होत्था महया वन्नओ) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy