SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे रिद्धस्थिमियसमिद्धा वन्नओ। तत्थ णं अहिच्छत्ताए नयरीए कणगकेऊ नामं राया होत्था, महया वन्नओ। तस्स धण्णस्स सत्थवाहस्स अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झस्थिए चिंतिए पत्थिए कप्पिए मणोगए संकप्पे समुप्पज्जित्थासेयं खलु मम विपुलं पणियभंड. मायाए अहिच्छत्तं नगरि वाणिज्जाए गमित्तए, एवं संपेहेइ संपेहित्ता गणिमंच: चउव्विहं भंडं गेण्हइ, सगडीसागडं सज्जेइ सज्जित्ता सगडीसागडं भरेंति२ कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासो-गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नगरीए सिंघाडग जाव पहेसु घोसणं घोसेह ॥ सू० १॥ टीका-जम्बूस्वामी पृच्छति-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण यावत् सिद्धिगतिमानधेयं स्थानं सम्पाप्तेन चतुर्दशस्य ज्ञाताध्ययनस्य अय. मर्थः पूर्वोक्तो भावः प्रज्ञप्तः तर्हि पञ्चदशस्य ज्ञाताध्यनस्य श्रमणेन भगवता महा टीकॉर्थ-जंबूस्वामी पूछते हैं कि (जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्ते णं चोदसमस्स नायज्झयणस्स अयमढे पण्णत्ते पन्नरसमस्सणं भंते णायज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्ते ण के अटे पण्णत्ते) भदंत ! यदि श्रमण भगवान् महावीर ने कि जो मोक्षप्राप्त कर चुके हैं चौदहवें ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रतिपादित किया है-तो हे भदंत! मुक्ति प्राप्त हुए उन्हीं श्रमण भगवान જબૂ સ્વામી પૂછે છે કે – (जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तणं चोदसमस्स नायज्झयणस्स अयमढे पण्णत्ते पन्नरसमस्स णं भंते णायज्झयगस्त समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते) ' હે ભદંત ! જે શ્રમણ ભગવાન મહાવીરે-કે જેઓ મેક્ષ પ્રાપ્ત કરી ચૂક્યા છે-ચૌદમા જ્ઞાતાધ્યયનને આ પૂર્વોક્ત રૂપથી અર્થ પ્રતિપાદિત કર્યો છે તે છે ભત ! મુક્તિ પ્રાપ્ત કરેલા તે શ્રમણ ભગવાન મહાવીરે પંદરમા જ્ઞાતાધ્યયનને શે અર્થ નિરૂપિત કર્યો છે. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy