SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम ९१ वान् । अनन्तरं मासिक्या संलेखनया कालमासे कालं कृत्वा ' महामुक्के कप्पे' महाशुक्रे कल्पे-सप्तमे देवलोके ' देवे' देवा-देवत्वेनोत्पन्नः । ततः खलु अहं तस्माद् देवलोकात् ' आयुक्खएणं ३' आयुः क्षयेण ३=आयुर्भवस्थिति क्षयानन्तरम् इहैव तेतलिपुरे तेतलेरमात्यस्य भद्राया भार्याया ' दारगत्ताए' दारकत्वेनपुत्रतया — पच्चायाए ' प्रत्यायाता उत्पन्नः, तत्-तस्मात् श्रेयः ख मम पूर्वदृष्टानि-पूर्वभवपालितानि 'महव्वयाइं ' महाव्रतानि पञ्चमहाव्रतानि स्वयमेव उपसंपध विहर्तुम् , एवं संप्रेक्षते संप्रेक्ष्य स्वयमेव महाव्रतानि आरोहति स्वीकरोति, आरुह्य, यव प्रमदवनम् उद्यानं तचैव उपागच्छति, उपागत्य असोगवरपायबासाणि सामन्नपरियायं० मासियाए संलेहणाए महासुक्के कप्पे देवेतएणं अहं ताओ देवलोयाओ आयुक्खएणं ३ इहेव तेतलिपुरे तेतलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पच्चायाए ) वहां मैंने स्थविरों के पाम मुंडित होकर दीक्षा धारण की थी और ग्यारह अंगों का अध्ययन कर विशिष्ट तपस्या की थी अन्त में अनेक वर्षांतक श्रामण्य पर्यायका पालन कर एक मासकी संलेखना धारण कर मैं काल अवसर काल कर सातवां महाशुक्र कल्पमें देवकी पर्यायसे उत्पन्न हो गया। वहां की आयुष्य स्थिति भवस्थिति स्थितिके क्षयके अनन्तर मैं वहांसे चलकर इस तेतलिपुर में तेतलि अमात्य के यहां भद्रा भार्या की कुक्षि से पुत्र रूप में अवतरित हुआ। (तं सेयं खलु मम पुवदिट्ठाई महत्वयाई सय. मेव उवसंपज्जित्ताणं विहरित्तए-एवं संपेहेइ, संपेहित्ता सयमेव महत्व याई आरुहेइ, आरुहिता जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ, सामनपरियाय० मासियाए संलेहणाए महासुक्के कप्पे देवे-तएणं अहं ताओ देवलोयाओ आयुक्खएणं ३ इहेव तेतलिपुरे तेतलिस्स अमचस्स भदाए भारियाए दारगत्ताए पच्चायाए) ત્યાં મેં મંડિત થઈને સ્થવિરેની પાસેથી દીક્ષા ધારણ કરી હતી અને અગિયાર અંગેનું અધ્યયન કરીને વિશિષ્ટ તપસ્યા કરી હતી. છેવટે ઘણાં વર્ષો સુધી શ્રમણ્ય પર્યાયનું પાલન કરીને એક મહિનાની સંલેખના ધારણ કરી અને ત્યાર પછી કાળ અવસરે કાળ કરીને સાતમાં મહા શુક કલપમાં દેવના પર્યાયથી હું જન્મ પામ્યું. ત્યાંની ભવસ્થિતિ ૩ (ત્રણ) ના ક્ષય થવા બદલ હું ત્યાંથી આવીને આ તેતલિપુરમાં તેતલિ અમાત્યને ત્યાં ભદ્રા ભાર્યાના ગર્ભથી પુત્ર રૂપમાં જન્મ પામ્યા. (तं सेयं खलु मम पुत्वदिट्ठाई महत्वयाई सयमेव उवसंपज्जित्ताणं विहरितए एवं संपेहेइ, संपेहित्ता सयमेव महव्ययाई आरुहेइ, आरुहिता जेणेव पमयवणे श्री शताधर्म अथांग सूत्र:03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy