SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे समेणं कम्मरयविकरणकरं अपुवकरणं पविट्ठस्स केवलवरणाणदंसणे समुप्पण्णे ॥ सू० १२ ॥ टीका- 'तएणं तस्स ' इत्यादि । ततः खलु तस्य तेतलिपुत्रस्य शुभेन परिणामेण जातिस्मरणम्-पूर्वभवज्ञानं समुत्पन्नम् । ततः खलु तस्य तेतलिपुत्रस्य अयमेतद्रूप आध्यात्मिकः प्रार्थितः चिन्तितः कल्पितो मनोगतः संकल्पः समुदपद्यत एवं खलु अहम् इहैव जम्बूद्वीपे द्वीपे महाविदेहेवर्षे पुष्कलावती विजये पुण्डरीकिण्यां राजधान्यां महापद्मो नाम राजा आसम् । ततः खलु अहं स्थविराणामन्तिकेमुण्डो भूत्वा यावत् ' चोहसपुव्वाइं०' चतुर्दशपूर्वाणि चतुर्दशपूर्वाणि अधीतवान् , बहूनि वर्षाणि — सामन्नपरियायं' श्रामण्यपर्यायं ० चारित्रपर्यायं पालित 'तएणं तस्स तेतलिपुत्तस्स' इत्यादि ।। टीकार्थ-(तएणं) इसके बाद (तेतलिपुत्तस्स) तेतलिपुत्र को (सुभेणं परिणामेणं जाइ सरणे समुपन्ने)शुभपरिणाम से जातिस्मरण ज्ञान उत्पन्न हो गया। (तएणं तस्स तेतलिपुत्तस्स अयमेयाख्वे अज्झथिए ५ समु. प्पज्जित्था-एवं खलु अहं इहेव जंबूद्दोवे दीवे महाविदेहे वासे पोक्खलावई विजए पोंडरिगिणीए रायहाणीए महापउमे नाम राया होत्था) उसके प्रभाव से उसने अपने पूर्वभव को जान लिया-उसने जाना कि मैं इसी जंबूरोप नामके द्वीप में महाविदेह क्षेत्र में पुष्कलावती विजय में पुण्डरीकिणी नामकी राजधानी में महापद्म नाम का राजा था (तएणं अहं थेराणं अंतिए मुडे भवित्ता जाव चोद्दसपुत्वाइं० बहणि 'तएण तस्स तेतलिपुत्तस्स' इत्यादि दीर्थ-(तएणं ) त्या२६ (तेतलिपुत्तस्स) ततलिपुत्रने (सुभेणं परिणामेणं जाइ सरणे समुप्पन्ने ) शुभ परिणामयी गति भ२९ ज्ञान उत्पन्न थ आयु (तएणं तस्स तेतलिपुत्तस्स अयमेयारूवे अज्झथिए ५ समुप्पज्जित्था-एवं खलु अहं इहेव जंबूदीवे दीवे महाविदेहे वासे पोक्खलावई विजए पोडरिगिणीए रायहाणीए महापउमे नाम राया होत्था) તેના પ્રભાવથી તેણે પિતાના પૂર્વ ભવને જાણી લીધું. તેને આ જાતનું સાન થયું કે તે આ જંબૂઢીપ નામના દ્વિીપમાં મહા વિદેહ ક્ષેત્રમાં પુષ્ક લાવતી વિજ્યમાં પુંડરીકિણ નામની રાજધાનીમાં મહાપદ્મ નામે રાજા હતે. ( तएणं अहं थेराणंअतिए मुंडे भवित्ता जाव चोइस पुव्वाइं० बहूणि वासाणि શ્રી જ્ઞાતાધર્મકથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy