SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणो टी० अ० १४ तेतलिपुत्रप्रधानचरितनिरूपणम् ८९ कट्ठ' इति कृत्वा इत्युक्त्वा 'दोच्चंपि' द्वितीयमपि द्वीतीयवारमपि एवं वदति, वदित्वा यस्या दिशः प्रादुर्भूतः, तस्यामेव दिशि प्रतिगतः ॥ मू० ११ ।। मूलम्-तएणं तस्स तेतलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने । तएणं तस्स तेतलिपुत्तस्स अयमेमेयारूवे अज्झथिए५ समुप्पजित्था-एवं खलु अहं इहेव जंबूद्दीवे दोवे महाविदेहे वासे पोक्खलावई विजये पोंडरि गिणीए रायहाणीए महापउमे नामं राया होत्था । तएणं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोदसपुवाइं० बहुणि वासाणि सामनपरियायं० मासियाए संलेहणाए महासुके कप्पे देवे । तएणं अहं ताओ देवलोयाओ आयुक्खणं३ इहेव तेतलिपुरे तेतलिस्स भद्दाए भारियाए दारगत्ताए पच्चायाए, तं सेयं खलु मम पुवदिवाइं महत्वयाई सयमेव उवसंपजित्ताणं विहरित्तए, एवं संपेहेइ, संपेहित्ता सयमेव महत्वयाइं आरुहेइ, आरुहित्ता, जेणेव पमयवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता, असोगवरपावयस्त अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुचिंते माणस्स पुवाहीयाइं सामाइयमाइयाइं चोदसपुठवाई सयमेव अभिसमन्नागयाइं। तएणं तस्त तेतलिपुत्तस्स अणगारस्त सुभेणं परिणांमेणं जाव तयावरणिज्जाणं कम्माणं खयोव. कहकर उसने इसी बात को उससे दुबारा तिबोरा भी कहा और कहकर बादमें वह पोटिला रूप धारी देव जिस दिशा से प्रकट हुआ था उसी दिशा तरफ चला गया ॥ मू० ११ ॥ પ્રવ્રજા સ્વીકારી લે, આ પ્રમાણે કહીને તેણે બીજી અને ત્રીજી વખત પણ આ રીતે જ કહ્યું અને ત્યાર પછી તે પિદિલા રૂપ ધારી દેવ જે દિશા તરફ थी प्रगट थयो हतो ते त२३ पाछे। तो २wो. ॥ सूत्र “ ११ "॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy