SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Ge - ज्ञाताधर्मकथासो उकामस्स' तरीतुकामस्य 'पवहणकिच्चं ' प्रवहणकृत्यम्-प्रवहणं-प्रतरण कृत्यं यस्य तत् , जलयानं-नौकादिकमित्यर्थः परं अभियोजितुकामस्स' परमभियोजयितुकामस्य-समाक्रमितुमुद्यतस्य ' सहायकिच्चं ' सहाकृत्यं-मित्रादीनां साहाय्यं शरगं भवति, परं प्रव्रज्यानन्तरं · खंतस्स' क्षान्तस्य-क्षमाशीलस्य, 'दंतस्स । वान्तस्य इन्द्रिय नो इन्द्रियाणां दमनशीलस्य, 'जिइंदियस्स' जितेन्द्रियस्य वशीकृतेन्द्रियस्य 'एत्तो' इतः एषु पूर्वोक्तेषु मध्ये 'एगमवि न भवई' एकमपि न भवति । एकमपि शरणं तस्य प्रजितस्योपादेयं न भवतीत्यर्थः । ततः खलु तेतलिपुनस्यैतद्वचनश्रवणानन्तरम् स पोटिलो देवः तेतलिपुत्रममात्यमेवमवदत्-सुष्टु खलु वं हे तेतलिपुत्र ! एतमर्थम् ' भीतस्य प्रवज्या शरणम्' इत्येवंरूपं भावम् 'आयाणाहि' आजानीहि अनुष्ठानद्वारेणावबुध्यस्व-प्रव्रज्यां गृहाणेत्यर्थः ‘ति लिये नौकादि यान शरण भूत होता है, और जो दूसरों पर आक्रमण करने के लिये उद्यत होता है उसके लिये मित्रादिकों की सहायता शरण भूत होती है। परन्तु जो क्षमाशील होता है, दान्त-इन्द्रियों को एवं मन को दमन करता है, जितेन्द्रिय होता है ऐसे प्रवजित को इन पूर्वोक्त शरणों मेसे एक भी शरण उपादेय नहीं होता है । (तएणं से पोटिले देवे तेयलिपुत्तं अमच्च एवं वयासी-सुठ्ठण तुमं तेयलिपुत्ता ! एयम आयाणाहिं त्ति कटूटु दोच्चपि तच्चपि एवं वइत्ता जामेव दिसं पाउम्भूए तामेव दिसं पडिगए ) इस प्रकार तेतलिपुत्र के वचन सुनने के बाद उस पोटिल देवने तेतलिपुत्र अमात्य से ऐसा कहा हे तेतलि. पत्र। डरे हए को प्रव्रज्या शरण होती है इस भावरूप अर्थ को तुम अनुष्ठान द्वारा अच्छी तरह जानो अर्थात् प्रव्रज्या ग्रहण करो। ऐसा શરણ ભૂત હોય છે અને જે બીજાઓ ઉપર હુમલો કરવા તૈયાર હોય છે તેના માટે મિત્ર વગેરેની મદદ શરણ ભૂત હોય છે પણ જે ક્ષમાશીલ હોય છે, દાંત-ઈન્દ્રિ અને મનને દમન કરનાર હોય છે-એટલે કે જિતેન્દ્રિય હોય છે એવા પ્રવ્રુજિવને માટે એ બધી ઉપર વર્ણવામાં આવેલી શરણોમાંથી એકેય કામમાં આવતી નથી. (तएणं से पोटिले देवे तेयलिपुत्त अमच्चं एवं वयासी-मुठ्ठणं तुमं तेयलिपुत्ता ! एयमढें आयाणाहि त्ति कटु, दोच्चपि तच्चपि एवं क्यइ वइत्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए) આ રીતે તેતલિપુત્રનાં વચન સાંભળીને તે પદિલ દેવે તેતલિપુત્ર અમાત્યને કહ્યું કે હે તેતલિપુત્ર ! ભયભીત થયેલાને માટે પ્રત્રજ્યા શરણભૂત હોય છે. આ ભાવરૂપ અર્થને તમે અનુષ્ઠાન દ્વારા સારી રીતે સમજે. એટલે કે તમે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy