SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् 1 6 मेमवादीत् ' भो' हे पोट्टले ! भीतस्य खलु प्रव्रज्याशरणं भवति तत्र दृष्टान्तमाह-यथा-' उकं डियस्स ' उत्कण्ठितस्य = परदेशवर्तित्वादुन्सुकस्य स्वदेशगमनं, 'छुहियस्स ' क्षुधितस्य अन्नम् ' तिसियस्स ' तृषितस्य पानं, ' आउरस्स आतुरस्य - रोगिणः भेसज्ज'' भैषज्यं 'मायिस्स' मायिकस्य = मापाविनः रहस्यं गोपनम्, अभिजुनस्स' अभियुक्तस्य = दोषापवादयुक्तस्य ' पच्चयकरणं = प्रत्ययकरणं निराकरणेन स्वविषये निर्दोषता प्रतीत्युत्पादनम्, 'अद्धा परिसंतस्स' अध्यपरिश्रा-न्तस्य = मार्गगमनपरि खिन्नस्य 'वाहणगमणं' वाहनगमनं शकटादिना गमनं ' तरि तेतलिपुत्ते पोट्टिलं एवं वयासी-मीत्तस्म खलु भो पवज्जा-सरणं-उक्कंडियरस सदेसगमणं छुहियस्स अन्नं, तिसियस्स पाण, आउरस्स भेसज्जे, माइयस्स रहस्सं, अभिजुत्तस्स पच्त्रयकरणं, अद्वाण परिसंतस्स वाहणगमणं, तरिकामस्स पहवणकिच्चे, परं अभिउंजिकामस्स सहायकिच्चं संतस्स दंतस्स जिइंदियस्स एत्तो एगमवि ण भवइ ) इस प्रकार पोहिला की बात सुनकर तेतलिपुत्र अमात्य ने उससे ऐसा कहा हे पाहिले ! भीत ( भय युक्त) के लिये प्रव्रज्या शरण भूत होती है, जैसे - परदेश वर्ती उत्सुक व्यक्ति के लिये स्वदेश गमन शरण भूत होता है, भूखे के लिये अन्न शरण भूत होता है प्यासे के लिये पानी, आतुर रोगी के लिये भैषज्य, मायावी के लिये मायाचारी, अभियुक्तदोषापवाद वाले के लिये दोषों के निराकरण से अपने विषय में निर्दो पता की प्रतीति का उत्पादन, शरण भूत होता है । मार्ग श्रान्त के लिये वाहन से गमन करना शरण भूत होता है, तैरने की इच्छा वाले के " , و (तएण से तेतलिपुत्ते पोट्टिलं एवं वयासी - भीतस्स खलु भो पवज्जा सरणं उक्कंडियस्स सदेसगमणं छुहियस्स अन्न निसियस्स पाणं, आउरस्स भेसज्ज, माइयस्स रहस्सं, अभिजुत्तस्स पच्चयकरणं, अद्धाणपरिसंतस्स वाहणगमणं, तरिउकामस्स सहायकिच्चं संतस्स जिइंदियस्स एतो एगमविण भवइ ) આ રીતે પેફ્રિલાની વાત સાંભળીને તેતલિપુત્ર અમાત્યે તેને કહ્યું કે હે પાટ્ટિલે! ભયભીત થયેલાને માટે પ્રયા શરણ ભૂત હાય છે–જેમ-પરદેશમાં રહેતી ઉત્સુક વ્યક્તિને માટે પેાતાને દેશ પાછા ફરવું શરણુ ભૂત હાય છે ભૂખ્યા ને માટે અન્ન શરણ ભૂત હોય છે, આ પ્રમાણે જ તરસ્યાને માટે પાણી, આતુર– रोग-ने भाटे लैषन्न्य-हवा, भाषावीने भाटे भाया यारी, अभियुक्त होषापवाहવાળાને માટે દોષોના નિરાકરણથી પેાતાના વિષે નિષિતાની પ્રતીતિનું ઉત્પાદન શરણુ ભૂત હાય છે. માગમાં ચાલતાં થાકી ગયેલાને માટે વાહનના ઉપયેગ શરણ ભૂત હાય છે, તરવાની ઈચ્છા ધરાવતા માણસને માટે નાવ વગેરે જલયાન શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy