SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टीका अ० ५ सुदर्शनश्रेष्ठीवर्णनम् १५ स कीदृश इत्याह-आढयः विभवशाली, यावत् अपरिभूतः केनापि पराभ वितुमशक्यः। तस्मिन् काले तस्मिन् समये शुको नाम परिव्राजक आसीत् । सकीदृश इत्याह "रिउव्वेयजजुबेयसामवेयअथव्वणवेयसहितकुसले" ऋग्वेद यजुर्वेदसामवेदाथववेदषष्ठितन्त्र-कुशलः सर्ववेदसर्वतन्त्रनिपुण इत्यर्थः, संखसमये लद्धडे' सांख्यसमये लब्धार्थः सांख्यशास्त्राभिमतसकलतत्त्वार्थाभिज्ञः' पश्चयमपञ्च नियमयुक्त, तत्र-अ. हिंसा सत्यास्तेदब्रह्मचर्यापरिग्रहाः पञ्चयमाः, शौचसन्तोषतपः स्वाध्यायेश्वरमणिका नगर सेठ रहता था। यह विशेष विभूतिशाली था और अपरिभूत था-कोई भी व्यक्ति इसका तिरस्कार (अपमान) नही कर सकता था। (तेणं कालेणं तेणं समएणं सुए णामं परिवायए होत्था) उसी काल और उसी समयमें शुक नाम का परिव्राजक था (रिउव्वेय, जजुम्वेय, सामवेय, अथव्वणवेय, सद्वितंतकुसले, संख समए लढे पंचजम पंच नियमजुत्तं सोयमूलगं दसप्पयारपरिव्वायगधम्मं दाणधम्मंच सोयधम्म च तिस्थाभिसेयंच आघवमाणे पण्णवेमाणे धाउरत्तवत्थपवरपरिहिए ) यह ऋन्वेद, यजुर्वेद, सामवेद, अथर्ववेद षष्टितंत्र इनमें कुशल थानिपुण था। सांख्य सिद्धान्त प्रतिवादित सकल तत्वों के अर्थका ज्ञाता था। पंचयम और पंचनियम से युक्त तथा शौच मूलक दश प्रकारके परिव्राजक धर्मका दान रूपधम का शौच रूप धर्मका तीर्थाभिषेकका उपदेश देता था उसका प्रचार करता था। अहिंसा,सत्यअस्तेय ब्रह्मचर्य और परिग्रह ये पांच यम हैं। शौच सन्तोष तप स्वाध्याय, ईश्वरप्रणिશેઠ રહેતું હતું. તે ખૂબ જ અશ્વર્ય સંપન્ન અને અપરિભૂત હતું. કેઈ પણ यति तेमनी ति९२४।२ । ४२ शती ती. (तेणं कालेण तेण समएण सुए णाम परिव्वायए होत्था ) ते अणे भने त समय से शु नामे परिका. ४४ डतो. (रिउव्वेय, जजुव्वेय, सामवेय, अथव्वणवेय, सद्वितंतकुसले, संख समए लद्धट्रे पंचजमपंचनियमजुत्त सोयमूलगं दसप्पयारपरिव्वायगधम्म दाणधम्म च सोयधम्म च तित्थाभिसेयच आघवेमाणे पण्णवेमाणे धाउरत्तवत्थपवरपरिहिर) ते ३०३४, यनुवे , सामवेद, मय वह तमा पठितभा કુશળ હતા, નિપુણ હતા. સાંખ્યસિદ્ધાન્તમાં કહેલા બધા તને તે જાણુનાર હતું. તે પાંચ યમ તેમજ પાંચ નિયમ થી યુક્ત હતો. તે શૌચમૂલક દશ જાતના પરિવ્રાજક ધર્મને, દાનરૂપ ધર્મને શૌચરૂપ ધર્મને તીર્થાભિષેક (તીર્થસ્નાન) ને ઉપદેશ આપતું હતું. અને પિતાના ધર્મને પ્રચાર કરતે હિતે. અહિંસા, સત્ય અસ્તેય, બ્રહ્મચર્ય અને પરિગ્રહ એ પાંચ “યમ ” છે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy