SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे नाम मणिकारः आढयो यावदपरिभूत आसम् । तस्मिन् काले तस्मिन् समये श्रमणो मगवान् महावीरः समवसृतः, ततः खलु श्रमणस्यभगवतो महावीरस्यान्तिके पञ्चाणुव्रतिकं सप्तशिक्षाप्रतिकं द्वादशविधं गृहिधर्म प्रतिपन्नः, ततः खल्वहमन्यदा कदाचिद् असाधुदर्शनेन च यावत्-मिथ्यात्वं विप्रतिपन्नः,ततः खल्वहमन्यदा कदाचिद् ग्रीष्मकालसमये यावत्-पौषधशालायां पौषधमुपरांपद्य खलु विहरामि, ‘एवं यथैवचिन्ता, आपृच्छना, नन्दापुष्करिणी, वनषण्डा, सभाः तदेव सर्वम् ' तथैवचिन्तादिकं दर्दुरेण पूर्वभूवे कृतं तथैव तत् सर्व स्मृतं, तद् यथा-मम तत्राष्टमभक्ते रायगिहे नयरे गंदे णाम मणियारे अड़े जाव अपरिभूए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, तएणं समणस्स भगवो महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव पडिवन्ने) मैं इसी राजगृह नगरमें नंद नाम का मणिकार श्रेष्ठी था। विशेष रूपसे धन धान्यादि संपत्ति शाली एवं जन मान्य था। उस काल और उस समय में श्रमण भगवान् महावीर वहांआये-सो मैंने उनसे पांच अणुव्रत एवं सात शिक्षाव्रत रूप श्रावक धर्म अंगीकार करलिया था। (तएणं अहं अन्नया कयाई असाहुदंसणेणय जाव मिच्छत्तं विपडिवन्ने ) किसी एक समय असाधु के दर्शन से तथा और भी कई निमित्तो से मैं मिथ्यात्व भाव रूप से परिणत हो गया-(तएणं अहं अन्नयाकयाई गिम्ह कालसमयंसि जाव उवसंपज्जित्ताणं विहरामि, एवं जहेव चिंता आपुच्छणा नंदापुक्खरिणी वनसंडा, सहाओ तं चेव सव्वं जाव नंदाए पुक्खरिणीए ददुरत्ताए उववन्ने, तं अहोणं अहं अहन्ने, अपुन्ने, अकभूए । तेणं कालेणं तेणं समएणं समणे भगव' महावीरे समोसढे, तएण समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव पडिवन्ने ) ई. પહેલાં આ રાજગૃહ નગરમાં જ નંદ નામે મણિકાર શ્રેષ્ટિ હતું. હું વિશેષ રૂપથી ધન-ધાન્ય વગેરેથી સમૃદ્ધ તેમજ જનમાન્ય (લોકમાં પૂછાતા) હતો. તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીર ત્યાં પધાર્યા હતા. મેં તેઓશ્રી પાસેથી પાંચ અણુવ્રત અને સાત શિક્ષાત્રત રૂપ શ્રાવક ધર્મ स्वीरी सीधे। डतो. (तएणं अह अन्नया कयाई असाहु दंसणेण य जाव मिच्छत्तं विपडि बन्ने ) 15 मे मते असाधुना ६श नथी तभ०४ मा ५ घi शाथी ई मिथ्यात्वमा ३५मा परिणत ७ गयो. (तएणं अह अन्नया कयाई गिम्हकालसमयंसि जाव उवसंघन्जित्ता णं विहरामि, एवं जहेव चिंता आपुच्छणं नंदा पुक्खरिणा बनसंडा, सहाओ त चेव सव्व जाव नंदाए पुक्खरिणीए दद्दुरत्ताए उववन्ने, त' अहोणं, अह अहन्ने, अपुन्ने, अकयपुन्ने શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy