SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ७३८ ज्ञाताधर्मकथाङ्गस्त्रे आत्मगतो विचारः समुदपद्यत । तदेवाह - ' धन्नाणंतं ' इत्यादि-धन्याः खलु ते राजेश्ववरयावत्साह वाह प्रभृतयः येषां खलु राजगृहस्य बहिः बहयो वाप्यः = सामान्यः पुष्करिण्यः = कमलयुक्ताः यावत्-सरः सरः पङ्क्तिकाः = यत्रैकस्मात्सरसोऽस्मिन् सरसि जलं प्रवहति एवं सरसां जलाशयानां पङ्क्तः पङ्क्तिभूता जलाशया इत्यर्थः विद्यन्ते, यत्र खलु बहुजनः = जनसमुदायः स्नाति च पिबति च तथापानीयं च संवहति=ततो जलं नयति । तत्तस्मात् श्रेयः = उचितं खलु मम करये = प्रादुष्प्रभातायां रजन्यां सूर्योदये सतीत्यर्थः, श्रेणिकं राजानमापृच्छ्य राजगृहस्य 3 जेठ मास में मणिकार श्रेष्ठी नंद ने अष्टम भक्त किया तीन उपवास किये - और पौषध शाला में रहा। जब उसकी यह तपस्या पूर्ण प्राय हो रही थी तब उसे तृष्णा पिपासा और क्षुधा ने व्याकुल कर दिया। उस समय उसे इस प्रकार का विचार आया- ( धन्नाणं ते राईसर जाब सत्थवाहपभियओ जेसिणं रायगिहस्स बहिया बहुओ बाबीओ पोक्खरणीओ जाव सरसरपंतियाओ जत्थणं बहुजनो व्हाइ य पियइ य, पाणियं च संवहह तं सेयं ममं कल्लं पाउ० सेणियं आपुच्छिता रायगिहस्स बहिया उत्तरपुरत्थिमे दिसिभाए वैभारपव्वयस्स अदूरसामंते वस्तुपाढरोइयंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत एत्तिक एवं संपेहेह ) राजेश्वर से लेकर सार्थवाह प्रभृति वे जन धन्यवाद के पात्र हैं कि जिनकी राजगृह नगर के बाहर अनेक वावडियां है, - पंक्ति भूत जलाशय हैं कि जिन में अनेक मनुष्य स्नान करते हैं, अनेक जन पानी पीते है अनेक उन में से पानी ले जाते हैं । तो मुझे भी મણિકાર શ્રેષ્ઠિ નટ્ટે અષ્ટમ ભક્ત કર્યાં-ત્રણ ઉપવાસ કર્યા-અને પૌષધશાળામાં રહ્યો. જ્યારે તેની આ તપસ્યા પૂરી થવાની અણી ઉપર જ હતી ત્યારે તેને તરસ અને ભૂખે વ્યાકુળ બનાવી દીધેા. તે સમયે તેણે વિચાર કર્યાં કે ( धन्ना ण ते राई सर जाव सत्थवाहपभियओ जेसिणं रायगिहस्सा बहिया बहूओ वावीओ पोक्खरणोओ जाव सरसरपंतियाओ जत्थ ण बहुजणो हाइ य, पियइ य, पाणियं च संवहइ तं सेयं कल्ल पाउ० सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरत्थिमे दिसीमाए वेभारपव्वयस्स अदूरसामंते वस्तुपाढगरोइयंसि भूमिभांग सि जाव णंद पोक्खरणि खणावेत्तए त्तिकट्टु एवं सपेहेइ ) रानेश्वरथी માંડીને સાવાર્હ વગેરે તે લેાકેાને ધન્ય છે કે રાજગૃહ નગરની બહાર જેમની ઘણી વાવા છે, પક્તિભૂત જળાશયેા છે-કે જેમાં ઘણા માણસા સ્નાન કરે છે, ઘણા માણસા પાણી પીએ છે, ઘણા તેએમાંથી પાણી લઇ જાય છે. તેા હવે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy