SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ - अनगारधर्मामृतवर्षिणी टीका अ०१३ नन्दमणिकारभववर्णनम् ७३७ अन्यदा-एकस्मिन् काले ग्रीष्मकालसमये-ग्रीष्मऋतौ 'जेठामूलंसि मासंसि' ज्येष्ठामूले मासे-ज्येष्ठायामूलस्य वा चन्द्रेण सह योगो भवति पौर्णमास्यां यस्मिन् मासे स ज्येष्ठामूलस्तस्मिन्-ज्येष्ठामूले मासे ज्येष्ठमासे इत्यर्थः, अट्ठमभत्तं' अष्टमभक्तम्-उपचासत्रयरूपं तपः परिगृह्णाति-स्वीकरोति, परिगृह्य पौषधशालायां 'जाव विहरइ' यावत् पौषधिक =समाश्रितपौषधः विहरति । ततः ख नन्दस्य नन्दाभिधमणिकारश्रेष्ठिनः अष्टमभक्ते परिणम्यमाने सम्पूर्ण प्राये सति तृष्णया क्षुधया च अभिभूतस्य-व्याकुलस्य सतः अयम् वक्ष्यमाणप्रकारः आध्यात्मिक लगा ( तएणं से गंदे मणियारसेट्ठी, अन्नया कयाई असाहु दंसणेण य अपज्जुवासणाएय, अण्णुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवडमाणेहिं २ मिच्छत्तं विप्पडिबन्ने जाए यावि होत्था) मेरे वहां से विहार करने के बाद वह मणिकार श्रेष्ठी नंद किसी एक समय असाधु के दर्शन से कुगुरू के संसर्ग से-सद्गुरूओं की अनासेवना से, सुगुरु के उपदेश की प्राप्ति नहीं होने से सुगुरु के पास धर्म के श्रवण का अभाव होने से, तथा सम्यक्तवरूप पर्यव-परिणाम क्रमशः क्षीयमाण होने से एवं मिथ्यात्वरूप पर्यव-परिणाम क्रमशः वृद्धिंगत होते रहने से मिथ्या त्व दशापन्न बन गया= मिथ्यात्वी हो गया। (तएणं गंदे मणियारसेट्ठी अन्नया गिम्हकालसमयंसि, जेद्दा मूलंसि, मासंसि अट्ठमभत्तं परिगेण्हइ, २ पोसहसालाए जाव विहरइ, तएणं नंदस्स अट्ठमभत्तंसि, परिणममाणंसि, तण्हाए छुहाए, य अभिभूयस्स समाणस्स इमेयारवे अज्झथिए सनुप्पज्जित्था ) किसी एकदिन ग्रोप्म काल के समय में (तएणं से गंदे मणियार सेट्ठी अन्नया कयाई असाहुदंसणेण य अपज्जु वासणाए य अण्णुसासणाए य अनुस्मृसणाए य सम्मत्तपज्जवेहि परिहायमाणेहिं २ मिच्छत्तपज्जवेहि परिबमाणेहिं २ मिच्छत्तं विप्पडियन्ने जाए यावि होत्या) ત્યાંથી મારા વિહાર કર્યા પછી કોઈ વખતે અસાધુના દર્શનથી, કુગુરુના સંસર્ગ (સોબત) થી, સદગુરૂઓની અનારસેવનાથી, સુગુરૂના ઉપદેશને સાંભળવાની તક નહિ મળવાથી, સુગુરૂની પાસેથી ધર્મ નહિ સાંભળવાથી તેમજ સમ્યકતવ રૂપ પર્યવ-પરિણામ અનુક્રમે ક્ષીયમાણ (નષ્ટ) હોવાથી અને મિથ્યાત્વરૂપ પર્યવ પરિણામ અનુક્રમે વૃદ્ધિ પામવાથી મિથ્યાત્વ દશાપન્ન થઈ ગયેमिथ्यात्वी ४ गयो. (तएण णदे मणियारसेट्ठी अन्नया गिम्हकालसमय सि, जे मूलंसि, मासंसि अट्ठमभत्तं परिगेण्हइ २ पोसहसालाए जाव विहरइ, तएणं नंदस्स अट्रमभत्तंति परिणम नाणंसि, तण्हाए छुहाए य अभिमूयस्स समाणस्स इमेयारूवे अज्झथिए समुपज्जित्था) 5 मे हिवसे नाना २४ महिनामा શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy