SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषये सुबुद्धिद्रष्टान्तः ७०५ परपरिणमनरूपं भावम् ' उवाइणावित्तए ' उपादापयितुं = ग्राहयितुं मम श्रेयः, इति पूर्वेण सम्बन्धः । स सुबुद्धिरमात्यः एवम् अनेन प्रकारेण संप्रेक्षते= विचारयति, संप्रेक्ष्य ' पच्चतिएहिं ' प्रत्यन्तिकैः = समीपस्थैः प्रतिक्षण निदेशवर्त्तिभिः पुरुषः साऽम् ' अंतरावणाओ ' अन्तरापणात् = हट्टमार्गात् 'बाजार' इति भाषा प्रसिद्धात्, यद्वा- ग्रामान्तरालवर्तिकुम्भकारहट्टात् नवकान् = नूतनान् घटांव गृह्णाति, गृहीला सन्ध्याकालसमये सूर्यास्तकाले ' पत्रिरलमणुस्संसि ' प्रविरलमनुष्ये प्रविरलाः = स्तोकाः मनुष्या यस्मिन् समये स प्रविरलमनुष्यस्तस्मिन् = सन्ध्याकाले हि मनुष्याणां गमनागमनं स्वल्पं भवति तादृशे समय इत्यर्थः पुनः ' णिसंतपडिणिसंतंसि ' निशान्त प्रतिनिशान्ते= मनुष्यसंचागभावसमये यत्रैव परिखोदकं तत्रैवो पागच्छति, उपागत्य तत् परिखोदकं ग्राहयति, ग्राहयित्वा नवकेषु = नूतनेषु घटेषु ' गालावेइ ' गालयति, वस्त्रादिपूतं कारयति, गालयित्वा पुनरपरेषु नवकेषु घटेषु प्रक्षेपयति, प्रक्षेप्य तान् 'लेडियमुद्दिए ' लान्छितमुद्रितान् - लाञ्छितान् लाक्षादिलेपयुक्तान णं अभिगमणट्टयाए एयमहं उवाइणावित्तए एवं संपेहेइ ) मुझे यह उचित है कि मैं जितशत्रु राजा का सत्स्वरूप, भाव युक्त तथ्यरूप, अवितथ, और सद्भूतरूप ऐसे जिन प्रज्ञप्त भावों का अच्छी तरह बोध कराने के लिये और इस पुगलों के अपरापर परिणमन रूप भाव को ये ऐसे ही हैं, इस तरह मनवाने के लिये उन्हें समझाऊँ । इस प्रकार उस ने विचार किया - ( संपेहिता पच्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए, घडए य गेण्हइ, गेव्हित्ता संझाकालसमयंसि पविरलमस्संसि निसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागच्छर, उवागच्छिता तं फरिहोदगं गेण्हावेइ गेण्डावित्ता नवएस घडएस गालासम्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्टयाए एयगङ्कं उवाइणावित्तए एवं संपेहेइ) હવે મારે જીતશત્રુ રાજાને સત સ્વરૂપ, ભાવયુક્ત તથ્ય રૂપ, અતિથ અને સદૂભૂત રૂપ એવા જીનપ્રજ્ઞના ભાવાને સારી પેઠે સમજાવવા જોઇએ તેમજ પુદ્ગલેાના અપરાપર પરિણમન રૂપ ભાવ વિશે પણ “ તેઓ તે એવા જ છે.” આ રીતે સમજાવવાની કેોશિશ કરવી જોઈએ, અમાત્યે આ પ્રમાણે વિચાર કર્યો. ( संपेहित्ता पच्चतिएहिं पुरिसेहिं सद्धि अंतरावणाओ नवए घडए य गेors, गेण्हिता संझाकालसमयंसि पविरल मणुस्संसि निसंत पडिनिसंतंसि जेणेव फरिहोद उपागच्छ, उवागच्छित्ता तं फरिहोदगं गेण्डावेर गेव्हा वित्ता नवएस घडएसु गालावेइ, गलाविता नवसु घडएस पक्खिवावे, पक्खिवावित्ता શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy