SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ७०४ ज्ञाताधर्मकथागसूत्रे ततः तदनन्तरं राज्ञा सहवार्तालापानन्तरं खलु सुबुद्धेः सुबुद्धिनामामात्यस्य अ. यमेतद्रूप वक्ष्यमाणप्रकारः आध्यात्मिकः, चिन्तितः, प्रार्थितः, कल्पितः, मनोग. तसंकल्पश्च नानारूपो विचारः समुदपद्यत अहो ! आश्चर्यमेतद् यत्खलु नितशत्रु राजा 'संते' सतः = विद्यमानात् तच्चे' तत्त्वानि = तत्वरूपान् तत्ववतो वा स्वत्वपरत्वयुक्तान् ' तट्टिए ' तथ्यान् = सत्यान् यद्वा--' तहिए' तथा च-इतिच्छाया, तथेति चिनोतीति, अव्ययमिदम्-मात्रयाऽप्यन्यूनाधिकान् 'अवितहे ' अवितथान् = अविद्यमानासत्यान् ‘सम्भूए' सद्भूतान् सत्तायुक्तान् ' जिणपण्णत्ते 'जिनप्रज्ञप्तान = जिनभाषितान् भावान् ‘नो उवलभइ' नोपलभते, तत्-तस्मात् कारणात् श्रेयः = समीचीतं खलु मम यत्-जितशत्रोः राज्ञ सतां तत्त्वानां तथ्यानाम् अवितथानां सद्भूतानां जिनप्रज्ञप्तानां भावनाम् 'अभिगमणट्ठयाए ' अभिगमनार्थतार्य-सम्यगवबोधाय एतमर्थम्-पुद्गलानामपरासाथ इस प्रकार की प्ररूपणा के जाल में न डालो। राजा की इस प्रकार वाणी सुनकर सुबुद्धि प्रधान के मन में ऐसा विविध प्रकार का विचार उत्पन्न हुआ यहां विचार के इन और विशेषणों का ग्रहण कर लेना चाहिये- “चिन्तितः प्रार्थितः कल्पितः" । यह बडे आश्चर्य की बात है जो जितशत्रु राजा विद्यमान, तत्त्वरूप-अथवा विविध प्रकार की विवक्षा से स्वत्व परत्व रूप से युक्त, तथ्य-सत्य, न न्यून और न अधिक, अवितथ, सत्ता युक्त ऐसे जिन प्रज्ञप्त, भावों को नहीं समझ रहा है-अर्थात् जितशत्रु राजा के ध्यान में यह बात नहीं आ रही है कि जिन प्रज्ञप्त ( प्ररूपित ) भाव सत्य होते है, अवितथ होते हैं अन्यून अनतिरिक्त होते हैं, अनेक विवक्षाओं को लेकर उन में नानो धर्म विशिष्टता होती है-(तं) इस लिये (सेयं खलु मम, जियसत्तुस्स रणो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूताणं जिणपण्णत्ताणं भावाનના મનમાં અનેક વિચારો ઉદ્દભવ્યા. અહીં વિચાર સંબંધી આ વિશેષણોનું अडाण ५ प्रशस मे है "चिन्तितः प्रार्थितः कल्पितः" मा सम नवाई જેવું લાગે છે કે જીતશત્ર રાજા વિદ્યમાન તત્વ રૂપ-અથવા તે વિવિધ પ્રકારની વિવેક્ષાથી સ્વત્વ પરત્વ રૂપથી યુક્ત, તસત્ય, ઘણું ઓછું પણ નહિ અને ઘણું વધારે પણ નહિ, અવિતથ સત્તા યુક્ત એવા જનપ્રજ્ઞસના ભાવેને સમજી રહ્યા નથી. એટલે કે જીતશત્રુ રાજા આ વાતને સમજી શક્યા નથી કે જીન પ્રજ્ઞક વડે નિરૂપિત થયેલા ભાવે સત્ય હોય છે, અવિત હોય છે, અન્યૂન અનતિરિક્ત હોય છે, અનેક વિવક્ષાઓને લઈને તેમનામાં નાના ધર્મવિશિષ્ટતા હોય છે. (જં)માટે ( सेयं खलु मम जियसत्तस्स रण्णो संताणं तच्चाणं तहियाणं अवितहाणं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy