SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषयेसुबुद्धिद्रष्टान्तः ६९३ जिमितभुक्तोत्तरागतः-निमितः भुक्तवान् , भुक्तोत्तरं= भोजनानन्तरम् आगतः= उपवेशनस्थान प्राप्तः, किम्भूतः सन् ? इत्याह-' आयंते' आचान्तः शुद्धोदकेन कृतचुलुकः, 'चोक्खे' चोक्षा-सिक्थादिलेपरहितः, अतएव 'परमसुइभूए' परमशुचिभूतः = परमशुद्धः तस्मिन् विपुलेऽशनपानखाद्यस्वाद्ये यावद् ‘जायविम्हए' जातविस्मयः समुत्पन्नपरमाश्चयों जितशत्रू राजा तान् बहून ईश्वर यावत्-प्रभृतीन-ईश्वर-तलवर-माडम्बिक-कौटुम्बिक-श्रेष्ठि सेनापति सार्थवाह प्रभृतीन् एवमवदत्-अहो ! खलु हे देवानुप्रिया ! इदं ' मणुण्णे ' मनोज्ञ=सर्वथा (जिमियभुत्तुत्तरागए आयंते चोक्खे परमसुइभूए तंसि विउलंसि असण ४ जाव जायविम्हए ते बहवे ईसर जाव पभिइए एवं वयासी) जब अच्छी तरह भोजन हो चुका-वे सबके सब बैठक में आये। बैठक में आने के पहिले ये हाथ मुँह धोकर बिलकुल साफ हो चुके थे। अन्ना. दिकके सीत जो इनके हाथ पैरों में कहीं २ पड़ गये थे-उन्हें जल से इन्होंने साफ कर दिया था-धो दिया था । इस तरह परम शुचीभूत होकर राजाने उस विपुल आशन, पान, खाद्य एवं स्वाद्यरूप चतुर्विध आहार में विस्मित आश्चर्ययुक्त बन कर उन ईश्वर, तलवर, माडंबिक, कौटुम्बिक,श्रेष्ठी, सेनापति एवं सार्थवाह आदिकों से इस प्रकार कहा(अहोणं देवाणुपिया! इमे मणुण्णे असणं४वण्णेणं उववेए जाव फासे ण उववेए अस्सायणिज्जे विस्सायणिज्जे पीयणिज्जे, दीवणिज्जे, दप्पणिज्जे मयणिज्जे, विहणिज्जे, सन्विदियगाय पल्हायणिज्जे ) देवानु ( जिमियभुत्तुत्तरागए आयंते चोक्खे परमसुइभूए तंसि विउलंसि असण४ जाव जायविम्हए ते बहवे ईसरजाव पभिइए एवं वयासि ) - જ્યારે તેને સરસ રીતે તૃપ્ત થઈને જમી રહ્યા ત્યારે તેઓ સર્વે બેઠકમાં આવ્યા બેઠકમાં આવતાં પહેલાં તેઓ હાથ મેં ધોઈને સ્વચ્છ થઈ ચૂકયા હતા. અન્ન વગેરેના દાણા તેમના શરીર ઉપર જમતી વખતે પડી ગયા હતા તેઓને પાણીથી ધોઈને સાફ કર્યા. આ રીતે એકદમ પવિત્ર થઈને પુષ્કળ પ્રમાણમાં તૈિયાર કરવામાં આવેલા અશન, પાન, ખાદ્ય અને વાદરૂપ ચાર જાતના આહારથી નવાઈ પામેલા રાજાએ બીજા સાથે રહેલા ઈશ્વર, તલવ૨, માંડ લિક, કૌટ બિક, શ્રેષ્ઠ, સેનાપતિ અને સાર્થવાહ વગેરેને આ પ્રમાણે કહ્યું કે (अहो ण देवाणुप्पिया ! इमे मणुण्णे असणं ४ वण्णेणं उववेए जाव फासेणं उववेए अस्सायणिज्जे विस्सायणिज्जे पीयणिज्जे, दीवणिज्जे दप्पणिज्जे मयणिज्जे विहणिज्जे सबिदियगाय पल्हायणिज्जे) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy