________________
अनगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम् ६४७
टीका--'तएणं सा' इत्यादि । ततः खलु तदनन्तरं जिनरक्षित्तवधानन्तरं सा रत्नद्वीपदेवता यत्रैव जिनपालितस्तौवोपागच्छति, उपागत्य बहुभिः-अनुलोमैः अनुकूलैश्च, प्रतिलोमैः प्रतिकूलैश्च ' खरमहुरसिंगारेहि ' खरमधुरशृङ्गारैः खरैः कर्कशैः, मधुरैः-मिष्टैः कर्णसुखदैरित्यर्थः, शृङ्गारैः-श्रृङ्गाररसोत्पादकैः, करुणैश्च-करुणाजनकैः उपसगैरनुकूलरूपैश्च यदा तं नो शक्नोति ‘चालित्तए वा' चालयितुम् अधीरतामुत्पादयितुम् , ' खोभित्तए वा ' क्षोभयितुं क्षुब्धं कर्तुम् , विपरिणामित्तए' विपरिणमयितुम् सनः परिणामं परावर्त्तयितुं न समर्थाऽभूत् तदा सा ' संता' शान्ता-शिथिला हतोत्साहा, श्रान्ता वा परिश्रमिता तान्ता-खिन्ना, परितान्ता-सर्वथा खेदमापना' नविण्णा' निर्विण्णा-विमनस्का सती यस्या एव दिशः प्रादुर्भूता-समागता तामेव दिशं प्रतिगता प्रतिनिवृत्ता। तएणं सा रयणहीवदेवया जेणेव जिणपालिए तेणेव उवा वच्छइ इत्यादि। ____टोकार्थ-(तएणं) इसके बाद ( सारयणदीवदेवया ) वह रयणा देवी (जेणेव जिणपालिए) जहां जिन पालित था ( तेणेव उवागच्छइ ) वहां आई (बहूहि अणुलोमेहिं पडिलोमेहिं खरमहुरसिंगारेहि कलुणेहिं य उवमग्गेहि य जाहेनो संचाएहिं चालित्तए वा खोभि ० विप्प ० ताहे संतातंत्ता परितंता निविणा समाणा जामेव दिसि पाउ. तामेव दिस पडिगया ) वहां आकर उन से अनेक अनुकूल प्रतिकूल, कर्कश, मधुर-कर्ण सुखद-श्रृंगार रसोत्पादक, एवं करुणारस जनक उपसर्ग वचनों द्वारा उसे चलायमान करने का क्षुभित करने का और उमकी मोनवृत्ति को बदल ने का बहुत प्रयत्न किया परन्तु जब वह उसे चलायमान करने के लिये, क्षुभित करने के लिये एवं उस की मनोवृत्ति बदलने के लिये समर्थ नहीं हो सकी तब हतोत्साह परिश्रमित तएणं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छइ इत्यादि ।
Latथ-(तएणं ) त्या२५०ी (सा रयणहीवदेवया) ते २५९ हेवी (जेणेव जिणपलिए ) या न पासित त ( तेणेव उवागच्छइ ) त्या सावी.
(बहुर्हि अणुलोमेहिं कलुणेहि य उवसग्गे हि य जाहे नो संचाएहिं चालितए वा खोभि० विप्प ताहे संतातंत्ता परितंता निविण्णा समाणा जामेव दिसि पाउ० तामेव दिसं पडिगया )
ત્યાં આવીને ઘણુ અનુકૂળ, પ્રતિકૂળ, કર્કશ, મધુર, કર્ણસુખદ શૃંગાર રસોત્પાદક, અને કરૂણા રસજનક ઉપસર્ગ વચને વડે તેને પિતાને નિશ્ચયથી ચલિત કરવાના શુભિત કરવાના અને તેની મને વૃત્તિને ફેરવી નાખવાના ખૂબજ
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨