SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी0अ0 ९ माकन्दिदारकचरितनिरूपणम् ६३५ सा प्रवर रत्नद्वीपस्य देवताऽवधिना तु जिनरक्खितस्य मनः । ज्ञात्वा वधनिमित्तम्-मारणार्थम् उपरि माकन्दिकदारकयो हूँ योरपि ॥ १॥ ' दोसकलिया' द्वेषकलिता द्वेषयुक्ता 'सलीलयं ' सलील-सक्रोड नानाविहचुण्णवासमीसं' नानाविधचूर्णवासमिश्रं नानाविधाः चूर्णवासाः-चूर्णगन्धाः-पिष्टगन्धद्रव्याणि, तैमिश्रां=युक्तां दिव्याम् । ध्राणमनोनितिकरां = ध्राणमनसोस्तृप्तिकरां ताहणी सर्व कसुरभिकुसुमवृष्टिं सर्वऋतुसमुत्पन्नसुगन्धितपुष्यदृष्टिं पमुंचमाणी' प्रमुञ्चन्ती ॥ २ ॥ नानामणिकनकरत्नघण्टिकाकिङ्किणीनपुरमेखलाभूषणरवेण, तत्रनानाविधमणिकनकरत्नानां घण्टिकाः, किङ्किण्यः क्षुद्रघण्टिका । नूपुरं-चरणभूषणम् , मेखलाभूषणं कटिभूषणम् , तेषां रवेण-शब्देन मञ्जुलध्वनिना दिशो विदिशश्च पूरयन्ती-सशब्दं कुर्वन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा सकलुषा= द्वारा कहते हैं-वह प्रवर रत्न द्वीप की देवता अवधिज्ञान से जिन रक्षित के मन को जान कर मारने के लिये उन दोनों माकंदी दारकों के ऊपर (दोस कलिया) विद्वेषवती बन गई (सलीलयं णाणाविहचुण्णवास मीसं दिव्वं ! घाणमणनिव्वुइकरं सब्योउयसुरभिकुस्तुमबुढिपमुंच माणी २ ) फिर उस ने उन के ऊपर बड़ी भारी लीला के साथ नाना विधचुर्णवास मिश्रित एवं घाण और मन को तृप्ति कारक ऐसी दिव्य सर्वऋतु संबन्धी सुरभित कुसुमों की वृष्टि की। (णाणा मणिकणगरयण घंटियखिखिणिणेऊर मेहलमूसणरवेणं' दिसाओ विदिसाओ पूरयंती वयणमिणं बेति सा साकलुसाई) इस के बाद नाना प्रकार के मणियोंकी, सुवर्णकी एवं रत्नोंकी घटिकाओंके क्षुद्र घटिकाओंके नूपुरों के कटिभूषण के शब्द से-मंजुल आवाज से दिशाओं एवं विदिशाओं ગાથાઓ વડે કહે છે તે પ્રવર રત્નદ્વીપની દેવતા અવધિજ્ઞાનથી જનરક્ષિતના મનની વાત સમજીને મારી નાખવાના વિચારથી તેઓ બંને માર્કદી દારકો ९५२ ( दोसकलिया ) द्वेष रावती 45 . (सलील यं णाणाविहचुण्णवासदिव्वं! घाणमणनिव्वुइकरं सव्वोउय सुरभिकुसुमवुद्धिं पमुंचमाणी २) पा२ पछी તેણે તેના ઉપર ભારે લીલાઓની સાથે ઘણી જાતના સુગંધિત ચૂર્ણ અને નાક તેમજ મનને તૃપ્ત કરે તેવા દ્રવ્યો અને બધી ઋતુઓના સુગંધિત પુપિની વર્ષા કરી. (णाणामणिकणगरयणघंटियखिखिणिणेऊरमेहलमूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं वेति सा साकलुसाइं) ત્યાર બાદ ઘણી જાતના મણિઓની, સોનાની અને રત્નની ઘંટડીઓના, ઘૂઘરીઓના, ગાંગરોના, કદરાના શબ્દથી મંજલ અવાજથી દિશાઓ તેમજ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy