SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे तत्र स्खलु युवा हे देवानुप्रियौ ! बहोषु वापीषु च यावद् अभिरममाणौ विहरतम् = तत्र क्रीडां कुर्वन्तौ तिष्ठतम् । यदि खलु युवा तत्रापि-उत्तरीयवनपण्डेऽपि उद्विग्नौ वा यावद् उत्प्लुतौ वा भवेतं तवा खलु युवाम् ' अवरिलं ' अपरीयं = पश्चिमदिशासम्बन्धिकं वनषण्डं गच्छतम् , तत्र खलु द्वौ ऋतू स्वाधीनौ-स्वायत्तौ सर्वदा वर्तमानौ स्तः, तद्यथावसन्तश्च ग्रीष्मश्च, वसन्तः फाल्गुनचैत्रलक्षणः, ग्रीष्मः वैशाखज्येष्ठलक्षणः । पूर्व वसन्तऋतुं नरपतिरूपकेण वर्णयति-तत्थउ' तत्र तु पश्चिम दिग्दतिवनषण्डे वसन्तर्तुहेमंतऋतु रूप चन्द्रमा उसवन में सदा प्रकाशित रहता है। (तत्थ णं तुम्भे देवाणुप्पिया! बावीसु य जाव विहरेज्जाह) हे देवानुप्रियों ! वहां अनेक वापिकाएँ यावत् पुष्पघर भी हैं। सो तुम उनमें भी आनंद से विहार करना। (जइणं तुन्भे तत्थ उविग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुम्भे अविरिल्ल वणसंडं गच्छेज्जाह-तत्थ णं दो ऊऊ साहीणा) यदि तुम दोनों जनों का मन उत्तरीयवनपंड में भी न लगेवहां वह उद्विग्न यावत् उत्प्लुत हो जावे-तो तुम दोनों पश्चिम दिशा सम्बन्धी वनखंडमें चले जाना। वहां दो ऋतुएँ सदा वर्तमान रहती है (तं जहा-वसन्ते गिम्हे य, तस्थ उ-सहकार चारुहारो, किंसुय कणिया रासोगमउडो, उसित तिलग बउलायवत्तो वसंत उऊणरवह साहिणो) वे दो ऋतुएँ ग्रीष्म और वसन्त हैं। ____ फाल्गुन चैत्र ये दो महिने वसन्तऋतु के है । वैशाख और ज्येष्ठ ये दो मास ग्रीष्मऋतु के हैं । इस पश्चिमदिशा संबन्धी वनखंड में वस. જેની પુષ્ટ કિરણે છે. એ હેમંતઋતુ રૂપ ચંદ્ર તે વનમાં હંમેશા પ્રકાશ २३ छ. ( तत्थ णं तुब्भे देवाणुप्पिया! वावीसु य जाब विहरेज्जा ह वानु. પ્રિયે ! ત્યાં ઘણી વા યાવત પુષ્પગ્રહો પણ છે. તમે તેમાં પણ વિહાર કરજે. (जइणं तुम्भे तत्थ उधिग्गा वा जाव उस्सु या वा भवेज्जाह तो णं तुब्भे अविरिल्लं वणसडं गच्छेज्जाह-तत्थ णं दो ऊऊ साहिणा ) ઉત્તરના વનખંડમાં પણ જે તમને બરોબર ગમે નહિ, ઉદ્વિગ્ન થઈ યાવત્ ઉસ્તુત થઈ જાય ત્યારે તમે બંને પશ્ચિમ દિશાના વનખંડમાં જતા રહેજો. ત્યાં બે ઋતુઓ સદા જુદા રહે છે. (तं जहा वसन्ते गिम्हे य, तत्थ उ सहकार चारूहारो, किंसुय कणिया रासोगमउडोउसित तिलग बउलायवत्तो वसंत ऊऊ णरवइ साहीणो) તે અતઓ ગ્રીષ્મ અને વસંત છે. ફાગણ અને રૌત્ર આ બે માસ વસંત ઋતુના છે. જ્યારે વૈશાખ અને જે આ બે માસ ગરમીની ઋતના શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy