SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० ८ माकन्दिदारकचरितनिरूपणम् ५९५ सनसप्तपर्णानि, तान्येव गोलाकारोन्नतत्वसाधात् ककुत्-स्कन्धदेशो यस्य स तथोक्ताः । पुनः नीलुप्पलपउमनलिणसिंगो' नीलोत्पलपद्मनलिनशृङ्गः-नीलो. पलपद्मनलिनानि-नीलकमलविशेषास्तान्येव तीक्ष्णोन्नततया शृङ्गाकारपरिणतत्वात् श्रृङ्गे यस्य स तथोक्तः । पुन:-'सारसचकवायरबियघोसो' सारसचक्रवाकरुतयोषा -सारसचक्रवाकपक्षिणां रुतमेव-शब्द एव उच्चस्त्वगाम्भीर्यसादृश्याद् घोषो = ध्वनिर्यस्य स तथोक्तः। एतादृशः शरदऋतु वृषभस्तत्र सदैव विद्यत इतिभावः ॥१॥ सम्प्रति हेमन्तऋतु राशिरूपकेण माह-'तत्थउ' तत्र तु वनषण्डे ' हेमंत ऊऊ ससी' हेमन्तऋतुशशी हेमन्त रूपश्चन्द्रः सदा स्वाधीन इत्युत्तरेण सम्बन्धः । स कीदृशः ? इत्याह- सियकुंदधवल जोण्हो' सितकुन्दधवलज्योत्स्नः-सितकुन्दानि श्वेतपुष्पाणि तान्येव धवला-उज्ज्वल ज्योत्स्ना-चन्द्रिका यस्य स तथोक्तः । पुनः - कुसुमियलोद्धवणसंडमंडलतलो कुसुमितलोध्रवनषण्डमण्डलतलः-कुसुमितः= पु. पितः लोध्रवनषण्डः, स एव श्वेतत्वसाधात् - मण्डलतलं = बिम्बं यस्य स तथोक्तः । ' तुषारदगधारपीवरकरो ' तुषारदकधारापीवरकरः - तत्र तुषारा= हिमकणाः, 'दकधाराः = जलबिन्दुप्रवाहास्ता एव दैये शैत्यसादृश्यात् पीवराः= पुष्टाः कराः = किरणा यस्य स तथोक्तः । एवं भूतो हेमन्तर्तुरूपश्चन्द्रस्तत्र सदैव वर्तत इत्यर्थः ।। २॥ कहती है कि देखो शरऋतुको हमने वृषभका रूप इसलिये दिया है कि इस ऋतु में सन और सप्तपर्ण फूलते हैं इनके फूल गोल आकारके और ऊंचे होते हैं। साये पुष्प ही जिस ऋतुरूप वृषभके ककुद (खंदौला) है। नीलोत्पल आदि कमल ही जिस के शृंग हैं। सारस और चक्रवाक पक्षियों के शब्द ही जिसकी ध्वनि हैं ऐसा शरदऋतु रूप वृषभ उस वन में सदा विचरण करता रहता है । (तत्थ य सिय कंद धवलजोहो. कुसुमिय लोद्धवणसंडमंडल तलो........साहीणो) सितकुंद-श्रेतपुष्प-ही जिस की धवलज्योत्स्ना (चांदनी) है, कुसुमित लोध्रवनखहुडी जिसका मंडल है, हिमकण और विन्दु प्रवाह ही जिस की पुष्ट किरणें हैं ऐसा સમજાવે છે કે જુઓ શરદઋતુને અમે વૃષભનું રૂપ એટલા માટે આપ્યું છે કે આ ઋતુમાં શણ અને સપ્તપર્ણ ખીલે છે. એમના પુષ્પ ગળાકારના તેમજ ઊંચા હોય છે. તે આ પુપિજ શરદઋતુ રૂપ વૃષભની ખાંધ ( કફ ) છે. નીલેમ્પલ વગેરે કમળે જ જેના સિંગડા છે. સારસ અને ચક્રવાક પક્ષીઓ ના શબ્દો જ જેને ધ્વનિ છે એ શરદઋતુ રૂપ વૃષભ તે વનમાં હંમેશા वियरत १ २ छे. ( तत्थ य सियकंद घवल जोहो कुसुमितलोद्धवणसंड मंडल तलो...साहीणो) सित-सव पु०पो ४ नी १२७ यद्रि। ( यांनी) છે, ખીલેલું લોધ વનજ જેને મંડળ છે, હિમકણ અને પાણીના વહેતાં ટીપાંઓ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy