SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ०८ माकन्दिदारकचरितनिरूपणम् ५९३ युवां देवानुप्रियो : बहीषु वापीषु च यावत् 'सरसरपंतियासु' सरः सरः पङ्क्तिकासु परस्परं संलग्नेषु बहुषु सरसु, यत्रैकस्मात्सरसोऽन्यरिमन् तस्मादपरस्मिन् , एवं संचरण परम्परयोदकं संचरति, तासु । बहुषु 'आलिघरएमु य ' आलिगृहेषु आलिरम्यवनस्पतिविशेषस्तस्य गृहेषु 'जाव' यावत्-यावच्छन्देन-कदलीय. हेषु च लतागृहेषु च-अच्छणगृहेषु च प्रेक्षणगृहेषु च प्रसाधनगृहेषु च मोहनगृहेषु च शाला (शाखा ) गृहेषु च जालगृहेषु च इति संग्रहः, कुसुमगृहेषु-पुष्पगृहेषु च सुखसुखेन=सुखपूर्वकम् ' अभिरममाणा' अभिरममाणौ-क्रीडां कुर्वाणौ विहरतं-तिष्ठतम् । पुत्रों को वह रयणादेवी समझा रही है । और साथ में यह भी कह रही है कि (तत्थणं तुम्भे देवाणुप्पिया ! बहुसु वावी सु य जाच सरसरपंतियासु बहुसु आलीधरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहं सुहेणं अभिरममाणा विहरेज्जाह ) हे देवा. नुप्रियो ! वहां तुम अनेक वापिकाओं में यावत् अनेक सर सर पंक्तियों में अलिघरों में कदली गृहों में लता गृहों में अच्छण गृहों में प्रक्षण गृहों में, प्रसाधन गृहों में, मोहन घरों में, शाखा गृहों में, जाल गृहों में, तथा पुष्प गृहों में, सुखपूर्वक क्रीडा करते हुए अपने संयम को व्यतीत करते रहना । अनेक तालाब जहां पंक्ति बद्ध श्रेणी में स्थित रहते हैं उस का नाम सरपक्ति है। इन पंक्ति आकार स्थित तालावों में एक एक दुसरे तालाब का जल आता जाता रहता है । रम्यवनस्पति विशेष के जो गृह होते हैं उनका नाम आलि गृह है। (जइणं) यदि (तुम्मे પુત્રને રયણ દેવી સમજાવી રહી હતી-અને આ પ્રમાણે આગળ કહેવા લાગી હતી કે (तस्थणं तुब्भे देवाणुप्पिया! बहुसु वावीसु य जाव सरसरपंतियासु बहुसु आलीधरएसुय मालीघदएमय जाव कुसुमधरएसुय सुहं सुहेणं अभिरममाणा विहरेज्जाह) वानुप्रियो ! त्यां तमे l वापिस ( पा) भां यावत् || સરઃ સરપંક્તિઓ ( સરોવરો ) માં, આલિઘરમાં, કદલીગૃહોમાં, લતાગૃહમાં, અચ્છણગૃહમાં, પ્રક્ષણગૃહમાં, પ્રસાધનગૃહમાં, મેહનઘરોમાં, શાખાગૃહમાં, જાલગૃહમાં તેમજ પુછપગૃહમાં સુખેથી ક્રીડા કરતાં પિતાના સમયને પસાર કરો. જ્યાં ઘણું તળાવે એક પછી એક આમ અનુક્રમે પંકિતબદ્ધ હોય છે તેનું નામ સર: સરપંકિત છે. આ પંક્તિ આકારમાં સ્થિત તળાવમાં એક બીજાના તળાવનું પાણી આવતું જતું રહે છે. રમ્ય વનસ્પતિ વિશેષના જે ગૃહ હોય छ त मालिश ४उपाय छे. ( जइणं ) ने શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy