SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ D ज्ञाताधर्मकथाङ्गसूत्रे साई विपुलान् भोगभोगान्-शब्दादिविषयान् भुजाना विहरति आस्तेस्म, 'कल्लाकल्लिंच' कल्याकल्यि-प्रतिदिनं च अमृतफलानि-अमृततुल्यफलानि 'उव इ' उपनयति आनीय ददाति, तौ च प्रतिदिनं तानि फलानि भुञ्जानौ तया साधं कामभोगान् सेवमानौ तिष्ठतः इतिभावः ॥ मू०३ ॥ मूलम्-तएणं सा रयणदीवदेवया सवयणसंदेसणं सुट्रिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वेत्ति जं किंचि तत्थ तणं वा पत्तं वा क; वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणियर तिसत्तखुत्तो एगते एडेयवंतिकणिउत्ता, तएणं सा रयणद्दीवदेवया ते मागंदियदारए एवं वयासी-एवं खलु अहं देवाणुप्पिया ! सक्क० सुटिएणं तं चेव जाव णिउत्ता, तं जाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडिसए सुहं. सुहेणं अभिरममाणा चिट्टह, जइ णं तुम्भे एयंसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुन्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह, तत्थणं दो ऊऊ सया साहीणा तं जहा-पाउसे य वासारत्तेय,-(गाहा) तत्थ उ कंदलसिलिंधदंतो णिउरवरपुप्फपीवरकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउपश्चात् उन दोनों के साथ विपुल भोग भोगों-शब्दादि विषयों को -भोगने लगी । प्रतिदिन वह उन्हें अमृत फलों को लाकर देती और वे दोनों उन्हें खाते । इस प्रकार वे दोनों सार्थवाह दारक उसके साथ वहां कामभोगों को भोगते हुए रहने लगे । “सू०३" પુદ્ગલેને મૂકી દીધા. ત્યાર પછી રયણ દેવી તેઓ બંનેની સાથે વિપુલ કામ ભેગો શબ્દ વગેરે વિષને ઉપભોગ કરતી રહેવા લાગી. હંમેશા તે તેઓ બંનેને અમૃત ફળે લાવીને આપતી અને તેઓ પણ ફળે ખાતા. આ રીતે બંને સાર્થવાહ પુત્ર તેની સાથે કામ ભોગો ભોગવતાં રહેવા લાગ્યા. આ સૂત્ર ૩ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy