SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५८४ ज्ञाताधर्मकथाङ्गसूत्रे शेषपुष्पं, तद्वत् प्रकाश अतिश्यामवर्णों यस्य स तथा, तेन 'खुरधारेण ' क्षुर. धारेण क्षुरवत्तीक्ष्णधारेण 'असिणा' असिना-खगेन 'रत्तगंडमंसुयाई' रक्तगण्डश्मश्रुके रक्तौ-तरुणावस्थत्वेन लालिमायुक्तौ गण्डौ-कपोलो, श्यामानि श्मश्रूणि च ययोस्ते, 'माउयाहि ' मातृकाभ्यां स्वस्व मातृभ्यां ' उत्रसोहियाइं ' उपशोभिते श्रृङ्गारार्थसमारचितकेशवेशवादपूर्वशोभासम्पन्ने 'सीसाई' शीर्ष उभयोमस्तको 'तालफलाणीव' ताडफलेइव छित्वा एकान्ते — एडेमि प्रक्षिपापि । ततः खलु तौ माकन्दिकदारको रत्नद्वीपदेवतया अन्तिके एतद्वचनं श्रुत्वा भीतौ करतलपरि. कमल, महिष शृंग, नीली, अलसी पुष्प के समान अतिशय श्याम वर्ण वाली इस तलवार से कि जो छुरा की धार के समान तीक्ष्ण धार वाली है तुम दोनों के मस्तकों को कि जो तरूणाई से लाल हुए कपोलों से युक्त हैं, तथा अपनी २ जननियों-माताओं-द्वारा जिन पर शोभा निमित्त समारचित केशवेश से अपूर्व सौदर्य वाला है, ताड फल के समान काटकर एकान्त स्थान में फेंकद्गी (तएणते मागंदिय दारगा रयणदीव देवयाए अंतिए सोच्चा भीया करयल • एवं जण्णं देवाणु प्पिया ! वइस्ससि तस्स आणा उववायवयणनिद्देसे चिहिस्सामो-तएणं सा रयणद्दीवदेवया ते माग दियदारए गेहति, २ जेणेव पासायव डिसए तेणेव उवागच्छइ २ असुभ पोग्गलावहारकरेइ २ सुभपोग्गल पक्खेवं करेइ करित्ता पच्छाते हिंविउलाई भोगभोगई भुंजमाणि विहरइ कल्लाकल्लिं च अमय फलाई उवणेइ ) इस प्रकार वे दोनों माकंदो दारक જુએ નીલકમળ, મહિષશૃંગ, નીલી અળશીના પુષ્પની જેમ ખૂબજ શ્યામ રંગવાળી આ તરવારથી-કે જે છરાની ધારના જેવી તીક્ષણ ધારવાળી છે–તમારા બંનેના માથાઓ કે જેઓ જવાનીથી લાલ લાલ થયેલા કપલેવાળા છે, કાળી દાઢી અને મૂછોથી શોભી રહ્યા છે તેમજ પોતપોતાની માતાઓ વડે કેશ વિન્યાસ કરવાથી અપૂર્વ સૌંદર્યથી જેઓ દીપી રહ્યા છે તાડફળની જેમ કાપીને હું નિર્જન સ્થાન ફેકી દઈશ (तएणं ते मागदियदारगा रयणदीव देवयाए अंतिए सोचा भीया करयल. एवं जण्णं देवाणुप्पिया ! वइस्ससि तस्स आणा उववायवयणनिदेसे चिहिस्सामो तएणं सा रयणदीवदेवया ते मागंदियदारए गेहति २ जेणेव पासायवडिसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेइ २ सुभपोग्गलपक्खेवं करेइ करित्ता पच्छाएहिं विउलाई भोग भोगाई मुंजमाणी विहरइ कल्लाकल्लि च अमयकलाइं उवणेइ) શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy