SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५६२ ज्ञाताधर्मकथासूत्रे यावत्-लवण समुद्रमवगाहितवन्तौ यावत् तच्छ्रेयः खलु आवयोर्द्वादशं वारं पोतबहनेन लवणसमुद्रमवगाहितुमिति ॥ , ततः खलु तौ माकन्दिकदारकौ अम्बापितरौ यदा नो शक्तः बहीभिः ' आघवणाहिं ' आख्यापनाभिः = सामान्योक्तिभिः, ' पण्णवणाहि य' प्रज्ञाप नाभिः = विशेषोक्तिभिश्च ' आघवित्तए वा' आख्यापयितुं सामान्यतः प्रतिबोधयितुं वा 'पण्णवित्त वा ' प्रज्ञापयितुं विशेषतः प्रतिबोधयितुं वा लवणसमुद्रोतरणतो निवर्त्तयितुं न शक्नुत इत्यर्थः, तदा 'अकामाचेव' अकामैव इच्छा र हितैव सती एतम् = उत्तमर्थम् ' अणुजाणित्था' अनुजानीतः = स्वीकृतवन्तौ । ततः खलु एक्कारसवारा लवणं जाव ओगाहित्तए) कि हे मात तात ! जब हम लोगों ने लवण समुद्र की ११ बार पोत बहन द्वारा यात्रा करली है - तो अब १२ वीं बार उसकी यात्रा करने में क्या भय है । इसलिये १२ वीं बार उसकी पोत बहन द्वारा यात्रा करना भी हम लोगों के लिये श्रेयस्कर ही है। आप हमारी कोइ चिन्ता न करें। (तएणं ते मागंदीदार ए अम्मापियरो जाहे नो संचाएं ति बहूहिं आघवणाहिं पण्णवणाहिं य आधवित्तए वा पन्नवित्तए वा ताहे अकामा चैव एयमहं अणुजाणित्था) इस तरह जब अपने दोनों पुत्रों को वे माता पिता अनेक विध आख्यापनाओं से, सामान्य कथन से, प्रज्ञापनाओं से विशेष कथन से समझाने बुझाने में समर्थ नहीं हो सके लवण समुद्र की यात्राके उनके विचार को नहीं बदल सकें तब उन्हों ने उन्हें इच्छा नही होने पर भी इस अर्थ की - लवण समुद्र की पोत बहन द्वारा यात्रा करने की स्वीकृती ( एवं खलु अम्हे अम्मयाओ ! एक्कारसवारालवणं जाव ओगाहित्तए ) હું માતા પિતા ! અમે ૧૧ વખત લવણ સમુદ્રની યાત્રા કરી આવ્યા છીએ તો ૧૨ મી વખત યાત્રા કરવામાં ભય શાના હાય ? ૧૨ મી વખતની વહાણ વડે યાત્રા અમારા માટે તે મગળકારી જ થશે. અમારી તમે કાઈ પશુ જાતની ચિંતા કરતા નહિં ( तणं ते मगंदीदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आध वाहिं पण्णवणाहि य आधवित्तए वा पनवित्तए वा ताहे अकामा चेव एयमहं अणुजाणित्था ) આ પ્રમાણે પેાતાના અને પુત્રોને તે અનેકવિધ આખ્યાપનેાથી સામાન્ય કથનથી અને પ્રજ્ઞાપનાઆથી વિશેષ કથનથી સમજાવવામાં અસમથ થઈ ગયા, લવણુ સમુદ્રની યાત્રા કરવાના તેમના નિશ્ચયને તેઓ ફેરવી શક્યા નહિ ત્યારે તેઓએ પેાતાની ઈચ્છા ન હેાવા છતાં વહાણુ વડે લવણસમુદ્રની યાત્રા કરવાની આજ્ઞા આપી દીધી. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy