SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४६ ज्ञाताधर्मकथाङ्गसूत्रे मेण निरतिचारं चारित्रं पालयित्वाऽनन्तं केवलं केवलवरज्ञानदर्शनं यावत्-सिद्धाः सिद्रिस्थानं गताः। ___ ततस्तदनन्तरं खलु मल्ली अर्हन् सहस्राम्रवणाद् निष्क्रामति-निर्गच्छति, निष्क्रम्म बहिर्जनपदविहारं विहरति । मल्ल्याः खलु भिषगप्रमुखाः अष्टाविंशतिगणाः, अष्टाविंशतिर्गणधराअभवन् । मल्ल्याः खलु अर्हतश्चत्वारिंशत् श्रमणसहस्राणि 'उकोसेणं' उत्कर्षेण उत्कृष्टा श्रमणसंपदभवत् । तथा-बन्धुमतिप्रमुखाः पञ्चचारित्र का पालन किया । और इस तरह धीरे२ क्रमशः वे छहोंके छहों केवल ज्ञान और केवल दर्शनके अधिकारि बन गये और अन्तमें सिद्धस्थान पर पहुँच गये । -(तएणं मल्ली अरहा सहसंबवणाभो निक्खरह) मल्ली अर्हत उस सहस्राम्र वनसे बाहर निकले (निवखमित्ता बहिया जणवयविहारं विहरइ ) निकलकर उन्होंने बाहरके जनपदों में तीर्थकर परम्पराके अनुसार विहार करना प्रारंभ करदिया । (मल्लिस्सणं भिसगपामोक्खा अट्ठावीसं गणा, अट्ठावीस गणहरा, होत्था मल्लिस्सणं अरहओ चत्तालीस समणसाहस्सीओ उक्कोसेणं बंधुमइपामोक्खाओ पणपन्नअज्जिया साहस्सीओ उक्कोसेणं सावयाणं एगासाय साहस्सी चुलसीइं सहस्सा सावियाणं तिन्निसयसायसीओ पण्णद्वं च सहस्सा) इन मल्ली अर्हत के भिषग प्रमुख २८, गण (गच्छ ) थे और २८, गणधर थे। उत्कृष्ट से इन मल्ली अरहंत प्रभु की श्रमण संपत्ति ४० हजार की थी। तथा उत्कृष्ट की अपेक्षा बंधुमती તેઓ છએ છ રાજાએ કેવળજ્ઞાન અને કેવળદર્શન માટે અધિકારી થઈ ગયા मन छवट सिद्धस्थान पाया गया. (तएणं मल्ली अरहा सहसंबवणाओ निक्खमइ) भददी म ते सहसाभवनथी मडा नीच्या. (निक्खमित्ता बहिया जणवय विहारं विहरइ) नीजीन मडारना नहोमा तेभो तिथ ४२ ५२ ५२१ भु०४५ વિહાર કર શરૂ કર્યો. ( मल्लिस्स णं भिसगपामोक्खा अट्ठावीसं गणा, अट्ठावीसं गणहरा, होत्था मल्लिस्सणं अरहओ चत्तालीसं समण साहस्सीओ० उक्कोसेणं बंधुमइ पामोक्खाओ पणपण्ण अज्जियासाहस्सीओ उक्कोसेणं सावयाणं एगा साय साहस्सी, चुल सीई सहस्सा सावियाणं एगा साय साहस्सी चुलसीइ सहस्सा सावियाणं तिन्निसय सायसीओ पण्णटुं च सहस्सा) भशी मतने निष५ प्रभुम मावीश ( २८) आY (२७) उता અને અઠ્ઠાવીશે (૨૮) ગણધર હતા. ઉત્કૃષ્ટથી મલ્લી અહંત પ્રભુની શ્રમણ સંપત્તિ ચાળીસ હજાર હતી તેમજ ઉત્કૃષ્ટની અપેક્ષાએ બંધુમતી પ્રમુખ ૫૫ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy