SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे यस्मिन् समये च खलु मल्ली अर्हन् सामायिकं चारित्रं प्रतिपन्नः प्राप्तवान् । तस्मिन् समये च मल्ल्या अर्हतो मानुष्यधर्मादुत्तारं प्रधान मनःपर्यवज्ञानं समुत्पन्नम्, गृहस्थदशायां ज्ञानत्रयमासीत् चारित्रगृहणानन्तरं तु तदानीमेव चतुर्थज्ञानमभवदिति भावः । मल्ली खलु अर्हन् 'जेसे ' यः सः हेमन्तानां मार्गशीर्षादि मासचतुष्टयात्मकानां शीतकालानाम् द्वितीयो मासः चतुर्थः पक्षा-मार्गशीर्षस्याद्यपक्षतश्चतुर्थः पक्षः' पोस मुध्धे' पौष शुद्धः, पौषमासस्य शुक्ल पक्षः, तस्य खलु पौषशुद्धस्य एकारसीपक्खेणं' एकादशीपक्षे खलु एकादशीतिथेः पक्षः-अर्धी (जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जइ तं ण मल्लिस्स अरहाओ माणुसधम्माओ उत्तरिए मणपज्जबगाणे समुप्पन्ने) सामायिक चारित्र को अंगीकार करते ही मल्ली अर्हतको चौथा मनः पर्यवज्ञान उत्पन्न हो गया ! गृहस्थ अवस्था में मल्ली अर्हत के मतिज्ञान, श्रुतज्ञान और अवधिज्ञान ये तीन ज्ञान जन्म जात थे। परन्तु ज्यों ही इन्होंने चारित्र ग्रहण किया उसी समय इनको मनः पर्यवज्ञान उत्पन्न हो गया। ( मल्ली ण अरहाजे से हेमंताणं दोच्चे मासे चउत्थे पक्खेपोस सुद्धे, तस्स णं पोससुद्धस्त एक्कारसीपक्खेणं पुश्वाहकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थी सरहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पन्वइए) मल्ली अहंत ने जिस समय सर्व विरतिरूप चारित्र अंगीकार किया था उस समय हेमंतकालका द्वितीय मास था, चौथा पक्ष था उसका नाम पौष मास था-पौष मासका शुक्ल (जं समयं च णं मल्ली अरहा चरित्तं वडिवज्जइ तं समयं च णं मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जचनाणे समुपन्ने ) સામાયિક ચારિત્રને સ્વીકારતાની સાથે જ મલ્લી અર્વતને ચોથું મનઃ પર્યાવજ્ઞાન ઉત્પન્ન થઈ ગયું. ગૃહરથ અવસ્થામાં મલ્લી અર્વતને મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન આ ત્રણે જ્ઞાન જન્મજાત હતાં. પણ જ્યારે તેઓએ ચારિત્ર ગ્રહણ કર્યું ત્યારે તેમને મન:પર્યવજ્ઞાન થઈ ગયું. (मल्ली गं अरहा जेसे हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसी पक्खे णं पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणी हि नक्वत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं बाहिरियाए परिसाए सद्धि मुंडे भवित्ता पव्वइए) મહલી અરહતે જ્યારે સર્વ વિરતિ રૂપ ચારિત્ર સ્વીકાર્યું, ત્યારે હેમતકાળને બીજો મહીને હતે. ચોથું પખવાડિયું હતું. તે મહિનાનું નામ પિષ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy