SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ - ५३२ ज्ञाताधर्मकथाङ्गसूत्रे चलचवलकुंडलधरा सच्छंद विउब्धियाभरणधारी। देविंद दाणविंदा वहंति सीयं जिणिदस्स ॥ २ ॥ 'पुचि' पूर्व उक्खित्ता' उत्क्षिप्ता स्कन्धोपरिनीता मनु यैः, सा शिबिका, मनुष्यैः कथंभूतैरित्याह-' हट्ठरोमकूवेहिं ' हृष्टरोमकूपैः हर्षवशेन रोमाञ्चयुक्तैः, पश्चात्-असुरेन्द्र-सुरेन्द्र-नागेन्द्राः शिबिकां बहन्ति-स्कन्धोपरिनयन्तिस्म ॥१॥ देवेन्द्र-दानवेन्द्राः जिनेन्द्रस्य शिविकां वहन्ति ' इत्यन्वयः । ते देवेन्द्रादयः कथंभूता इत्याह-चलेत्यादि चलचपल कुण्डलधराः चलाश्च ते चपल कुण्डलधराश्चेति विग्रहः । पुनः किं भूता इत्याह- सच्छंदविउव्वियाभरणधारिणः" स्वच्छन्दविकुर्विताभरणधारिणः स्वच्छन्देन-स्वेच्छ या विकुर्वितानि-वैक्रिय शक्तिसमुस्पादितानि आमरणानि-भूषणानि धारयितुं शीलं येषां ते तथा भूताः ॥ २ ॥ ततः खलु मल्ल्या अर्हतो मनोरमां शिविकां दूरूढस्य-समारूढस्य सतः 'तप्पढमयाए' तत्पथमतया-सर्वतः पूर्वम् इमानि अष्टाष्टमङ्गलकानि-अष्टगणितानि ने और नागेन्द्रों ने रखा । (चलचवलकुंडलधरा सच्छंद विउविया भरणधारी, देविदं दाण विंदा वहंति सीयं जिणिदस्स) इन देवेन्द्रा दिकों के कुंडल उस समय इधर से उधर अत्यन्त चंचल हो रहे थे। उन्हों ने जो आभरण धारण कर रखे थे वे अपनी इच्छानुसार वैक्रिय शक्ति से समुत्पादित किये हुए थे। इस तरह देवेन्द्रों और दानवेन्द्रों ने जिने. न्द्र की शिविका को अपने २ स्कंधों पर रखा। (तएणं पल्लीस्स अरहओ मनोरमं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठ टुमंगलगा पुरओ अहाणुपुबीए संपट्ठिया ) इस के अनन्तर उस मनोरम शिबिका पर ખભા ઉપર ઉચકી, ત્યારપછી અસુન્દ્રોએ, સુરેન્દ્રો અને નાગેન્દ્રોએ ઉચકી. (चलचवल कुंडलधरा, सच्छदविउव्वियाभरणधारी, देविदं दाणविंदा वहति सीयं जिणिंदस्स) તે વખતે દેવેન્દ્ર વગેરેના કુંડળે આમ તેમ ખૂબ હાલી રહ્યા હતા. ધારણ કરેલા આભરણેને દેએ પિતાની ઈચ્છા મુજબ વૈકિય શક્તિ વડે ઉત્પન્ન કરેલાં હતાં. આ પ્રમાણે દેવેન્દ્રો અને દાનવેન્દ્રોએ જિનેન્દ્રની પાલખી પોતપોતાના ખભે ઉચકી હતી. (तएणं मल्लिस्स अरहाओ मनोरमं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ट अट्ठमंगलगा पुरओ अहाणुपुबीए संपट्टिया ) ત્યારબાદ મનોરમ પાલખી ઉપર બેઠેલા મલ્લી અર્હતની સામે સૌ પ્રથમ અનુક્રમે આઠ આઠ મંગળ દ્રવ્ય મૂકવામાં આવ્યાં-તે દ્રવ્યોના નામે આ प्रभारी छे. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy