SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२६ ज्ञाताधर्मकथाङ्गसूत्रे sभिषेके वर्तमानेऽप्येककाः अप्येके- केचन देवाः मिथिलां राजधानीं च साभ्यन्तरं बाह्य = अन्तर्बहिश्च यावत् सवर्तः समन्तात् = दिक्षु विदिक्षु परिधावन्ति = हर्षातिशयेन कूर्दन्ति स्म । ततस्तदनन्तरं कुम्भको राजा द्वितीयवारमपि ' उत्तरा वक्कमणं ' उत्तरावक्रमणम् = उत्तराभिमुखं मल्लीं निवेश्य यावत्- सर्वालङ्कारविभूषितां करोति । कृत्वा, कौटुम्बिकपुरुषान् शब्दयति, शब्दयिश्वा, एवमवादीत् हे देवा. नुप्रियाः ! क्षिप्रमेव मनोरमां शिबिकामुपस्थापयत । ततस्तदनन्तरं खलु शक्रो देवे इस प्रकार जब मल्ली अर्हत का अभिषेक हो रहा था तब कितनेक देव हर्षातिशयके वशवर्ती होकर मिथिला नगरीमें भीतर और बहार सब ओर इधर से उधर कूद रहे थे । (तरणं कुभए राया दोच्चपि उत्तराव क्कमणं जाव सग्वालंकारविभूसियं करेइ करित्ता को बियपुरिसे सहावे सावित्ता एवं वयासी) जब अभिषेक क्रिया समाप्त हो चुकी-तब कुंभक राजाने दूसरी बार फिर मल्ली अरिहंत को पूर्वकी ओर मुख करके सिंहा सन पर बैठाया और उन्हें समस्त अलंकारो से विभूषित किया बाद में कौटुम्बिक पुरुषों को बुलाकर उनसे ऐसा कहा - ( खिप्पामेव मनोरमं सोयं उबवेह, ते उबवेंति तएण सक्के २ आभियागिए विप्पामेव अणेव खंभ • जाव मनोरमं सीयं उवहवेह जाव सा वि सीया तं चैव सीयं अणुपविट्ठा) तुम लोग शीघ्र ही अनेक स्तम्भ शत युक्त एक शिविका को उपस्थित करो- उन लोगों ने भी राजा की आज्ञानुसार शीघ्र वैसीही शिबिका लाकर उपस्थित कर दी । इस के अनन्तर शक्र देवेन्द्र આ પ્રમાણે જ્યારે આખાનુ મલ્લી અતના અભિષેક થઇ રહ્યો હતેા ત્યારે મિથિલા નગરીની બહાર અને અદર ચામેર હર્ષાતિરેકથી કેટલાક દેવતાએ આમતેમ કૂદી રહ્યા હતા. ० ( तरणं कुंभए राया दोच्चपि उत्तरात्रकमणं जाव सव्वालंकारविभूसियं करे, करिता को बियपुरिसे सहावेइ, सदावित्ता एवं वयासी ) જ્યારે અભિષેકની વિધિ પૂરી થઈ ત્યારે કુંભક રાજએ બીજી વખત મલ્લી અહુ તને પૂર્વની તરફ માં રાખીને બેસાડયા અને તેમને બધાં ઘરે. ણાંઓથી શણગાર્યા. ત્યારપછી કૌટુંબિક પુરૂષોને ખેલાવીને તેઓને હુકમ કર્યાં કે ( खिप्पामेव मनोरमं सीयं उबटूवेह, ते उबटुवेंति, तरणं सक्के ३ आभियो• (गिए० खिप्पामेव अणेग खंभ० जाव मनोरमं सीयं उवहवेह जाव सावि सीया तं चैव सीयं अणुपविट्ठा ) તમે લેાકેા સેંકડો થાંભલાઓવાળી એક પાલખી સત્વરે લાવે. કૌટુંબિક પુરૂષો પણ જલ્દીથી રાજાની આજ્ઞા મુજબ પાલખી લઈ આવ્યા. ત્યારબાદ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy