SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ८ मल्लीभगवद्दीक्षावसरनिरूपणम् ५११ " " ततस्तदनन्तरं खलु मल्ली अर्हन् 'कल्ला कल्लि 'कल्याकल्ये= प्रतिदिवस 'जाव मागहओ पायरासोत्ति ' यावत् - मागधकं प्रातराशं, मगधदेश सम्बन्धिनं प्रातराशं - माभातिकं भोजनकालं यावत् आरभ्म प्रहरद्वयपर्यन्तं बहुभ्यः 'सणाहाण य सनाथेभ्यः- स्वस्वामिकेभ्यश्च ' अणाहाण य' अनाथेभ्यश्च = रङ्केभ्यश्च, ' पंथियाण य' पान्यिकेभ्यः पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिकास्तेभ्यश्च, पहियाण य' पथिकेभ्यः - पथि गच्छन्तीति पाथिकास्तेभ्यश्च, 'करोडियाण य ' कारोडिकेभ्यः = करोट्या कपालेन चरन्तीति करोटिकास्तेभ्यश्र, 'खप्परधारी ' इतिभाषामसिद्धेभ्यश्व, ' कप्पडियाण य' कार्पटिकेभ्यः - कर्पटश्चरन्तीति कार्पटि कास्तेभ्यः, कन्थाधारि - भिक्षुकेभ्यः, एकमेकहिरण्यकोटिम्, तथा-'अष्ट च त्ता जेणेव वेसमणे देवे तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव पच्चपिणंति) रखकर फिर वे जहां वैश्रमण देव था वहां गये वहा जाकर उन्हों ने हाथ जोडकर " आपकी आज्ञानुसार हमने कुंभक राजा के भवन अर्थ संपदा पहुँचा दी है, ऐसी खबर उसे पीछे कर दी । (तएणं मल्ली अरहा कल्ला कल्लि जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथिया य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरण्णकोर्डि अद्वय अणूणाई सयसहस्साई इमेवारूवं अत्थ संपदाणं दलय ) इसके बाद मल्ली अरिहंत प्रभु ने कल्याकल्य-प्रतिदिन प्रातः समय से लेकर दोपहर तक अपने सनाथों को, अनाथों को, पन्थिकों को, पथिकों, खप्पर धारियो को, कन्था धारियों को प्रतिदिवस १ वर्ष तक १ करोड ८० अस्सी लाख स्वर्ण दीनारें दीं। ( साहरिता जेणेव वेसमणे देवे तेणेव उवागच्छंति, उवागच्छिता करयल जाव पचणित ) મૂકયા પછી તેઓ જ્યાં વૈશ્રમણ દેવા હતા ત્યાં ગયા, ત્યાં જઇને તેઓએ હાથ જોડીને તમારી આજ્ઞા મુજબ અમેાએ કુભક રાજાના ભવનમાં અર્થસપત્તિ પહોંચાડી દીધી છે. “ આ પ્રમાણેની સૂચના કરી. ( तएण मल्ली अरहा ! कल्ला कल्लि जाव मागहओ पायरासोत्ति बहूणं सणाहाणा य अणाहाण य पंथियाणय परियाण य करोडियाण य कष्पडियाणय एगमेगं हिरण्णकोर्डि अट्ठ य अणूणाई सयसहस्साइं इमेयारूवं अत्यसंपदाणं दलयइ) ત્યારમા મલ્લી અરહત પ્રભુએ કયાકલ્ય દરરાજ સવારના વખતથી માંડીને અપેારસુધી ઘણા સનાથેાને, અનાથને, પાંથાને અને પથિકને, ખપ્પરધારીઓને, કન્થાધારીઓને એક વર્ષ સુધી એક કરાડ એંશી લાખ સાના મહારા આપી, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy