SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८४ ज्ञाताधर्मकथाङ्गसूत्रे मयी प्रतिकृतिः, तत्रैवोपागच्छति, उपागत्य तस्याः कनकमतिमायाः मस्तकात तत्-पिधानरूपं पद्मम् 'अवणेइ' अपनयति-दूरीकरोति, पद्मापसारणेन कनकमयप्रतिकृतेमस्तकोपरिस्थितरन्ध्रमुद्धाटयतीत्यर्थः । ततस्तदनन्तरं खलु गन्धः-दुरभिगन्धः, 'गिद्धावइ' निर्धावति-शीघ्र बहिनिःसरति, तद् यथा नामकम्तथाहि-यथा-'अहिमडेति वा ' अहिमृतक इति वा मृतसर्पस्य तीव्रदुर्गन्धः प्रसरति, तद्वदित्यर्थः, स यावत्-गोमृतकइव, श्वमृतकइवेत्यादिबोध्यम् एत्तोधि' एतस्मादपिदुर्गन्धात् अशुभवर एव-अत्यन्तं मनो विकृतिजनकस्तीव्रतरो दुःसहश्चैव वर्त्तते । तत खलु ते जितशत्रुप्रमुखास्तेनाशुभेन गन्धेनाभिभूताः सन्त स्वकै स्वकैरुत्तरीयैः उत्तरीयवस्नेः, 'णासाई' नासिकाः पिदधति-आच्छादयति पिधाय 'परम्मुहा' पराङ्मुखाः परावर्तितमुखास्तिष्ठन्तिस्म । जहां वह सुवर्णमयी प्रतिमा थी वहां आई । (उवागच्छित्ता तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेइ ) वहां आकर के उस ने उस कनक मय पुतली के मस्तक से उस कमल को हटाया (तएणं गंधे णिद्धावइ ) ढक्कन के हटते ही उस में से बहुत भारी दुर्गन्ध निकली ( से जहानामए अहिमडेति वा जाव असुभतराए चेव ) वह दुर्गध ऐसी अशुभतर थी कि जैसी मरे हुए सर्प के सड़े शरीर की होती है तथा गोमृतक एवं श्वमृतक, की होती है । (तएणं ते जियसत्तू पामोक्खा तेणं असुभेण गंधेण अभिभूया समाणा सरहिं २ उत्तरिज्जेहिं णासाइं पिहेंति ) उस दुर्गध के निकलते ही उन जितशत्रु प्रमुख छहों राजाओं ने अपने २ उत्तरीय वस्त्रांचलों से अपनी २ नांक को ढक लिया। (भति) ती त्यi 5. (वागच्छिता तीसे कणगपडिमाए मत्थयाओ तपउम) अवणेइ ) त्या भावीन ते ते सोनानी प्रतिमा५२ २ सोनाना भवाणु aisy Gधायु (तएण गंध णिद्धावइ ) ढांशु ६२ थdi तेभांथी मत्यंत मस नीज सामी. से जहानामए अहिमडेति वा जाव असुभतराए चेव) તે ગ ધ એટલી ખરાબ હતી કે મરેલા સાપના સડી ગયેલા શરીરની તેમજ ગેમૃતક અને મૃતકની હોય છે. (तएणं ते जियसत्तू पामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सए. हिं २ उत्तरिज्जेहिं णासाई पिहेंति ) દુર્ગધ બહાર આવતાંની સાથે જ જીતશત્રુ પ્રમુખ છએ રાજાઓએ પિતાના ઉત્તરીયવાના છેડાથી પિતાનું નાક ઢાંકી દીધું. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy