SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७६ ज्ञाताधर्मकथाङ्गसूत्रे मल्ली विदेहराजवरकन्या कुम्भकं राजानमेवं वक्ष्यमाणप्रकारेण, अवादीत-हे तात! यूयं खलु अन्यदा अन्यस्मिन् समये माम् ' एज्जमाणं ' एजमानाम् आगच्छन्ती यावत् -दृष्ट्वा, आद्रियध्वे, परिजानीय, उत्सङ्गे 'निवेसेह ' निवेशयथ, किं-केन कारणेन खलु यूयमद्योपहतमनः संकल्पो यावत्-ध्यायथ आतध्यानं कुरुथ ? ततः =मल्लीवचनश्रवणानन्तरं कुम्भको राजा मल्ली विदेहराजवरकन्यामेवमवादीहे पुत्रि ! एवं खलु तव कार्ये विवाहरूपं कार्य निमित्तीकृत्यर्थः, जितशत्रप्रमुखैः षड्भीराजभिताः संप्रेषिताः, ते खलु मया 'असकारिया' असत्कृताः अनादृता को देखकर उस विदेहवरराजकन्या मल्लिकुमारी ने उन से पूछा-(तुम्भे गं ताओ अण्णया ममं एज्जमाण जाव निवेसेह, किण्ण तुभ अज्जे ओहयमणसंकप्पे जाव झियायह) हे तात ! पहिले जब कभी आप मुझे आती हुई देखते थे तो उस समय मेरा आदर करते थे-मुझे जानलेते थे, और अपनी गोद में बैठा लेते थे-परन्तु आज क्या कारण है जो आप अपहतमनः संकल्प होकर चिन्ताग्रस्त बैठे हुए है । (तएणं कुंभए मल्लि विदेहरायवरकन्नं एवं वयासी ) इस प्रकार सुन कर राजाने अपनी विदेह राजवर कन्या मल्लीकुमारी से कहा - (एवं खलुपुत्ता । तव कज्जे जिय सत्तूप्पमुखेहिं छहिं राई हिं दूया संपे सिया तेणं मए असक्कारिया जाव निच्छूडा, तएणं ते जियसत्तू पामोक्खा तेसिं गाणं अंतिए एयमढे सोच्चा परिकुविया- समाणा मिहिलं रायहाणि निस्संचारं जाव चिट्ठति ) हे पुत्रि! तुम्हारे साथ वैवाहिक (तुब्भे णं ताओ अण्णया ममं एज्जमाणं जाव निवेसेह किण्णं तुम्भं अज्जे ओहयमण संकप्पे जाव झियायह હે પિતા! પહેલાં ગમે ત્યારે મને આવતી જતા ત્યારે મારે તમે આદર કરતા હતા, મને જાણું લેતા હતા અને મને પોતાના ખોળામાં બેસાડતા હતા પણ આજે શું કારણ છે કે તમે ઉદાસ થઈને આર્તધ્યાનમાં બેઠા છો, (तएण कुंभएमल्लि विदेहरायवरकन्न एवं वयासी) मा रीते गये विह. રાજવર કન્યાની વાત સાંભળીને તેણે કહ્યું કે – (एवं खलु पुत्ता तव कज्जे जियसत्तूपपुखे हिं छहिं राईहिं या संपेसिया,तेणं मए असक्कारिया जाव निच्छुहा, तएणं ते जियसत्तू पामोक्खा तेसिं याणं अंतिए एयमढे सोच्चा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy