SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०अ० ८ षड्रराजयुद्धनिरूपणम् ૪૬૨ ततः खलु ते जितपत्रप्रमुखाः षडपि राजानस्तेषां दूतानामन्ति के समीपे, एतमर्थ श्रुत्वा = कर्णगोचरीकृत्य निशम्य = अर्थमवगम्य' आशुरुताः = शीघ्रं क्रोधाविष्टाः ' अण्णमण्णस्स ' अन्योन्यस्य = परस्परस्य दूतसंप्रेषणं कुर्वन्ति कृत्वा एवं = वक्ष्यमाणप्रकारेण, अत्रादिषुः - हे देवानुप्रिया ! एवं खलु अस्माकं षण्णां राज्ञां दूताः युगपदेव यावदसत्कृत्या संमान्यापद्वारेण ' णिच्छूढा' निक्षिप्ताः = निः ( तं णं देइण सामी । कुंभए मल्लि विदेहरायवरकन्नं साणं २ राइ एयमहं निवेदेंति) अतः हे स्वामिन् ! आप निश्चय समझें- कुंभकराजा अपनी विदेह राजवरकन्या मल्लीकुमारी को नहीं देता है। ऐसा कहकर उन छहों दूतों ने इसी उक्त अर्थ की पुष्टी अपने २ राजा ओं के समक्ष की। (तएणं से जियसत्तू पामोक्खा छप्पिरायाणो तेर्सि दूयाणं अन्तिए एयम सोच्चा निसम्म असुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति) इसके बाद उन जितशत्रु प्रमुख छहों राजाओं ने दूतों के मुखसे इस बात को सुनकर और उसे समझ कर क्रोधित हो अपने २ दूतों को एक दूसरे राजा के पास भेजा ( करिता एवं वयासी - एवं खलु देवाणुप्पिया? अम्हं छण्ह् राईण दूया जमगसमगं चैव जाव णिच्छूडा) भेज कर उन दूतों से यह समचार कहलवाये - हे देवानुप्रियों ! देखों हम छहों राजाओ के दूत एक ही समय कुंभक राजा के पास ( तं ण देइणं सामी ! कुंभए मल्लिं विदेहरायवरकन्नं साणं २ राईणं म निवेदेति ) એથી હું સ્વામિન્ ! તમે ચાક્કસપણે આ જાણીલેલા કે કુભ પેાતાની વિદેહરાજવર કન્યા મલ્લીકુમારી આપશે નહિ આ પ્રમાણે કહીને છએ હૂએ પાતપાતાના રાજાઓની સામે પોતાના મતની પુષ્ટિ કરી. ( तरणं से जियसत्तू पामोक्खा छप्पि रायाणो तेर्सि दूयाणं अंतिए एवमद्वं सोच्चा निसम्म आसुरूत्ता अण्ण मण्णस्स दूयसंपेसणं करेंति ) ત્યારબાદ જીતશત્રુ પ્રમુખ છએ રાજાએ તેના મુખેથી આ પ્રમાણે વાત સાંભળીને અને તેને ભાખર સમજીને ગુસ્સે થયા અને પાતપેાતાના દૂતાને એક બીજા રાજાની પાસે મેાકલ્યા, ( करिता एवं वयासी एवं खलु देवाणुपिया ! अम्हं राईणं दूया जमगसमगंचेव जाव णिच्छूढा ) તેઆએ તે ક્રૂતાની સાથે આા જાતને સ ંદેશ મેાકલ્યા કે હે દેવાનુપ્રિયે ! આપણા છએ રાજાઓના તે એકી વખતે કુલકરાજાની પાસે ગયા. ત્યાં તેણે શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy