SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ जितशत्रुनृपवर्णनम् ५४९ =अन्यस्मिन् कस्मिंश्चित् समये 'अंतेउरपरियालसंपरिखुडे ' अन्तः पुरपरिवार संपरि वृतः अन्तः पुरस्य परिवारेण स्त्रीजनैःसंपरिवृतः युक्तः, एवं यावद् विहरतितिष्ठति । 'तए' ततः तदा, खलु सा चोक्खा परिव्राजिका परितृतास्वशिष्यसंन्यासिका सहित यत्रैव जितशत्रो राज्ञो भवनमासादः, यत्रैव-यस्मिन्नेव स्थाने जितशत्रुः, तत्रैवोपागच्छति, जितशत्रु जयेन-विजयेन जय विजय शब्द कीर्तनेन ‘वद्वावेइ ' वर्धयति । ततः खलु स जितशत्रुश्चोक्षां परित्राजिकाम् एजमानाम् आगच्छतों पश्यती, दृष्ट्वा सिंहासनादम्युत्तिष्ठति, अभ्युत्थाय चोक्षा सत्करोति, सत्कृत्य आसनेन ' उवणिमंतेइ ' उपनिमन्त्रयति-उपवेशनाथ पार्थकिसी एक दिन (अतेउरपरियालसंपरिखुडे ) अपने अन्तः पुर परिवार के साथ (एवं जाव विहरह) बैठा हुआ था (तएणं सा चोक्खा परिव्वाइया) इतने में वह चोक्षा परिवाजिकाओंके साथ२ (जेणेव जितसत्तस्स रणो भवणे जेणेव जियसत्तू तेणेव उवागच्छइ, उवागच्छित्ता जियसत्तुं जएणं विजएणं वद्धावेइ) जहां जितशत्रु राजा का महल था और जहां वे जितशत्रु राजा विराजमान थे वहां आई आकर उसने उन्हें जय विजय शब्दोंसे धन्यवाद दिया-(तएणं से जियसत्तू चोक्ख परिवाइयं एजमाणं पासइ, पासित्ता सीहासणाओ अभुटेइ, अब्भुट्टित्ता चोक्खं सक्कारेइ, सक्कारित्ता आसणेण उवणिमंतेइ) जब चोक्षापरिव्राजिका को जितशत्रु राजाने आते हुए देखा था-तो वह देखते ही अपने सिंहा. सन से उठ बैठा था-और उठकर उसने चोक्षा परिव्राजिका का आदर सत्कार किया था। आदर सत्कार करके उसने उसे आसन पर हिवसे ( अते उरपरियाल सपरि वुडे ) पाताना २वासना परिवारनी साथे ( एवं जाव विहाइ) मेठो ता. (तएणं सा चोक्खा परिवाइया) तेरखामा ચેક્ષા પરિજિકાઓની સાથે (जेणेव जितसत्तस्स रणो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ, उवागच्छित्ता जियसतूं जएणं विजएणं बद्धावेइ ) જ્યાં જિતશત્રુ રાજાને મહેલ હતું અને જ્યાં જિતશત્રુ રાજા બેઠા હતા ત્યાં ગઈ. ત્યાં પહોંચીને તેણે રાજાને જય વિજય શબ્દથી વધાવ્યા. (तएणं से जियसत्तू चोक्खं परिवाइयं एज्जमाणं पासइ, पासित्ता सीहासणाओ अब्भुट्टेइ, अब्भुडित्ता चोक्खं सक्कारेइ, सक्कारित्ता आसणेणं उवणिमंतेइ) જિતશત્રુ રાજાએ જ્યારે ચાલા પરિવારિકાને આવતી જોઈ ત્યારે તેઓ પિતાના સિંહાસન ઉપરથી ઊભા થયા અને ઉભા થઈને ચક્ષા પરિવાજિકાને તેઓએ આદર સત્કાર કર્યો. આદર સત્કાર કરીને રાજાએ તેને આસન ઉપર બેસવા માટે કહ્યું. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy