SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४४७ अनगारधर्मामृतवर्षिणी टीका अ० ८ जितशत्रुनृपवर्णनम् रिवुडा जेणेव जितसत्तस्स रपणो भवणे जेणेव जितसत्त तेणेव उवागच्छइ, उवागच्छित्ता जियसत्तं जएणं विजएणं वद्धावेइ। तएणं से जियसत्तू चोक्खं परिवाइयं एजमाणं पासइ, पासित्ता सीहासणाओ अब्भुटेइ, अब्भुट्टित्ता चोक्खं सकारेइ,सकारिता आसणेणं उवणिमंतेइ, तएणं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निसीयइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तएणं सा चोक्खा जियसत्तस्स रनो दाणधम्मं च जाव विहरइ, तएणं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वयासी-तुमणं देवाणुप्पिया! बहूणि गामागार० जाव अडसि, बहूणि य राईसर० गिहाई अणुपविससि, ते अस्थियाइ ते कस्सवि रन्नो वा जाव कहिंचि एरिसए ओरोहे दिट्टपुव्वे जारिसए णं इमे मह अवरोहे ? तएणं सा चोक्खा परिव्वाइया जियस ईसिंअवहसियं करेइ, करित्ता एवं वयासी-एवं च सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडददुरस्स ?, केणं देवाणुप्पिए से अगडदद्दुरे ?जियसत्तु ! से जहानामए अगडदद्दुरे सिया तथैव बुड्ढे अण्णं अगडं वा तलागं वा सरंवा सागरं वा अपासमाणेचेवं मण्णइ-अयं चेव अगडे वाजाव सागरेवा। तएणं तं कूवं अण्णे सामुद्दए ददुरे हव्वमागए, तएणं से कूवददुरे तं सामुद्दददुरं एवं वयासी-से केसणं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ? तएणं से सा. मुद्दए दद्दुरे तं कूवददुरं एवं वयासी-एवं खलु देवाणुप्पिया ! શ્રી જ્ઞાતાધર્મકથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy