SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४२३ चित्त खलु मम ज्येष्ठाया भगिन्या गुरुदेवतभूतायाः, पूज्यायाः, लज्जनीयायाः= लज्जते यस्याः सकाशात् सा लज्जनीया, 'कृत्य प्रत्ययस्य बाहुलकत्वादपादानेऽनीयर प्रत्ययः तस्या अग्रे मम चित्रकरनिवर्तितां सभां-चित्रगृहम् अनुप्रवेष्टुम्. अत्र खलु चित्रगृहे मम पूज्या ज्येष्ठा भगिनी मल्लीकुमारी स्थिताऽस्ति, तस्मादत्र मम प्रवेशकरणं नोचित मित्यर्थः । ततस्तदनन्तरं खलु अम्बाधात्रीमल्लदत्तं कुमार मेवादीत्- हे पुत्र ! नो खलु-निश्चयेन एषा मल्लीवर्तते, किंतु एतत् खलु मल्ल्या विदेहराजवरकन्याया चित्रकरेग तदनुरूपं रूपं-चित्र निर्वर्तितं रचितमस्ति । तस्मादत्र लज्जाकरणं तव नोचितमिति भावः । अम्मधाई एवं वयासी) इस प्रकार सुनकर उस मल्लदत्त कुमारने अम्बाधाय से ऐसा कहा-(णो जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए गुरूदेवभू आए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए) मुझे चित्रकार से निवर्तित इस चित्रगृहमें प्रवेश करना उचित नहीं है, कारण यहां मेरी गुरुदेव जैसा-पूज्य तथा जिसके समक्ष मैं लजाता हूँ-जिनके सामने आते जाते मुझे लज्जा आती है-ऐसी बड़ी बहिन बैठी हुई हैं। तात्पर्य इसका यह है कि इस चित्रगृह में मेरी पूज्य बहिन मल्ली कुमारी बैठी हुई है इसलिये उनके समक्ष मुझे यहां प्रवेश करते हुए लज्जा आती है। (तएणं अम्माधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता एस मल्ली-एसणं मल्लीए विदेहरायवरकन्नाए चित्त गरएणं तयाणुरूवे चित्ते णिव्वत्तिए) ऐसा सुनकर अम्बाधात्री उपमाता ने मल्लदत्त कुमारसे इस प्रकार कहा-हे पुत्र ! ये स्वयं मल्ली कुमारी नहीं है-यह तो विदेहराजकी उत्तम कन्या उन मल्ली कुमारी का चित्र આ પ્રમાણે સાંભળીને તે મલદત્ત કુમારે અંબાધાય ને આ પ્રમાણે કહ્યું કે ( णो जुत्तं णं अम्मो ! मम जेठाए भगिणीए गुरुदेवभूयाए लज्जणिजाए मम चित्तगरणिव्वत्तिय सभं अणुपविसत्तए) । ચિત્રકાર વડે ચિત્રિત કરવામાં આવેલા આ ચિત્રગૃહમાં પ્રવેશવું મારા માટે ઉચિત નથી કેમકે ગુરુદેવ જેવી પૂજનીય તેમજ જેમની સામે જતાં પણ હું લજિજત થાઉં છું એવા મારા મોટા બહેન અહીં બેઠાં છે. મતલબ એ છે કે આ ચિત્રગૃહમાં મારી પૂજ્ય-બહેન મલલી કુમારી બેઠી છે. એથી તેમની સામે જતાં મને લજજા આવે છે __ (तएणं अम्माधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता एसमल्ली एसणं मल्लीए विदेह रायवरकन्नाए चित्तगरएणं तयाणुरूवे चित्ते णिव्यत्तिए) આ પ્રમાણે સાંભળીને અંધાત્રી ઉપમાતા એ મલદત્ત કુમારને કહ્યું કે કે હે પુત્ર ! આ જાતે મલ્લીકુમારી નથી પણ આ તે વિદેહરાજની ઉત્તમ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy