SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टी०अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३८९ जाता चाप्यासीत् । तस्याः खलु सुबाहुदारिकाया अन्यदाकदाचित् चातुर्मासिकं मज्जनकं स्नानं स्नानमहोत्सवश्वाप्यभूत् ततस्तदनन्तरं स रुक्मीकुणालाधिपतिः सुवाहुदारिकायाः स्वपुत्र्याश्चातुर्मासिकमज्जनकमुपस्थितं जानाति । ज्ञात्वा कौटुम्बिकपुरुषान् = आज्ञाकारिणः पुरुषान् शब्दयति आह्वयति, शब्दयित्वा एवमवादीत्-हे देवानुप्रियाः! एवं खलु सुबाहुदारिकायाः मम पुत्र्याः कल्ये प्रभाते द्वितीयदिवसेत्यर्थः चातुर्मासिकमज्जनकं चातुर्मासिकस्नानमहोत्सवो भविष्यति, तत् तस्मात् कल्ये यूयं खलु राजमार्गमवगाढ़े राजमार्गसंनिकृष्टे मण्डपे जलस्थलजदशार्धवर्णमाल्यं जलजं स्थलनं पञ्चवर्णपुष्पसमूहं संहरत-समानयत, यावत्थी। (तीसेणं सुबाहु दारियाए अन्नया चाउम्मासियमज्जणए जाए यावि होत्था ) एक दिन इस सुबाहु पुत्री के चातुर्मासिक स्नान महोत्सव का समय आया (तएणं से रुप्पी कुणालाहिवई सुबाहु दारियाए चाउम्मासिय मजणयं उवट्टियं जाणइ ) कुणाल देशाधिपति रुक्मि राजा को अपनी पुत्री सुबाहु दारिका के चातुर्मासिक स्नानोत्सव का जब ध्यान आया-तब ( जणित्ता कौडुंबिय पुरिसे सद्दावेइ ) ऐसा जान कर उसने कौटुम्बिक पुरुषों को बुलाया- ( सद्दावित्ता एवं वयासी) और बुलाकर उनसे ऐसा कहा- ( एवं खलु देवाणुप्पिया! सुबाहु दारियाए कल्लं चाउम्मासिय मज्जणए भविस्सइ) हे देवानुप्रियों ! कल प्रातः काल सुबाहु दारिका का चतुर्मासिक स्नान होगा। (तं कल्लं तुम्भेणं रायम ग्गमोगादसि मंडवं जलथल दसद्धवन्न मल्लं साहरेह ) अतः तुम लोग राज मार्ग के समीप मुख्य मंडप में कल प्रातः काल ही जल, स्थल में (तीसेणं सुबाहुदारियाए अन्नया चाउम्मासिय मज्जणए जाए यावि होत्या) એક દિવસે સુબાહ પુત્રીને ચાતુર્માસિક સ્નાન મહત્સવને સમય આવ્યે. (तएणं से कुणालाहिवई सुबाहु दारियाए चाउम्मासिय मज्जणयं उवद्वियं जाणड) કૃણાલ દેશના રાજા રુકમીને તેની પુત્રી સુબાહુને ચાતુર્માસિક સ્નાનેसपना न्यारे विया२ माव्या त्यारे (जणित्ता कौटुंबिय पुरिसे सहावेइ ) तण मि पुरुषाने माखाया (सहावित्ता एवं वयासी) मने मासापान मा प्रमाणे ४थु(एवं खलु देवाणुप्पिया! सुबाहुदारियाए सकल्लं चाउम्मासियमज्जणए भविस्सइ) હે દેવાનુપ્રિયે ! આવતી કાલે સવારે સુબાહુ દારિકાનું ચાતુર્માસિક સ્નાન થશે. (तं कल्लं तुम्भेणं रायमग्गमोगाढंसि मंडवं जला थल दसद्धवन्नमल्लं साहरेइ) એથી તમે આવતી કાલે સવારે રાજમાર્ગની પાસેના મુખ્ય મંડપમાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy