SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टीका अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३८५ अत्र यावत् कहणादिदं द्रष्टव्यम्-शब्दयित्वा चैत्रमवादीत-हे देवानुपिय ! त्वं मिथिलायां नगर्या गत्वा कुम्भकं राजानं ब्रूहि-तव कन्यकां मल्ली चन्द्रच्छायो वाञ्छति' इति । यद्यपि च खलु सा स्वयं राज्यशुल्का = राज्यार्थीनी, एवं चेत्तस्याः समग्रं राज्यं समर्पयामीति भावः । ततस्तदनन्तरं खलु स दूतश्चन्द्रच्छायनृपाज्ञया हृष्टतुष्टः अत्यन्तं प्रमुदितः सन् यावत् कतिपय सैन्यसहितो रथारूढः प्राधारयद् गमनाय=गन्तुं प्रवृत्त इत्यर्थः । इति द्वितीयस्य चन्द्रच्छायनाम्नो नृपस्य सम्बन्धः कथितः ।। मू०२४ ॥ मूलम्-तेणं कालेणं तेणं समएणं कुणाल नाम जणवए होत्था, तत्थ णं सावत्थी होत्था, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहनामं दारिया, होत्था, सुकुमाल० रूवेण य जोवणेणं लावण्णेण य उक्किट्ठा उकिसरीरा जाया यावि श्रवणसे मल्ली कुमारी के ऊपर जिसका अनुराग उत्पन्न हो गया है ऐसे उस चन्द्रच्छाय राजा ने उसी समय दूत को बुलाया । बुला कर उससे ऐसा कहा-हे देवानुप्रिय ! तुम मिथिला नगरी में जाकर कुंभक राजासे कहो कि आपकी पुत्री मल्ली कुमारी को चंद्रच्छाया राजा चाहते हैं। ____ यदि वह पुत्री मेरे समस्त राज्य को चाहेगी तो मैं उसे अपना समस्त राज्य समर्पित कर दूंगा । इस तरह वह दूत चंद्रच्छाय राजा की आज्ञा से हर्षित एवं संतुष्ट होता हुआ कतिपय सैन्य सहित वहां से रथ पर आरूढ होकर मिथिला नगरी की ओर प्रस्थित हो गया। इस तरह यह द्वितीय चंद्रच्छाय नामके राजा का संबंध कहा। सूत्र " २४" ચંદછાય રાજાએ તરત જ દૂતને બોલાવ્યો અને તેને કહ્યું- હે દેવાનુપ્રિય! તમે મિથિલા નગરીમાં જઈને કુંભક રાજાને કહો કે તમારી પુત્રી મલી કુમારી ને ચંદચ્છાય રાજા ચાહે છે. જે તે પુત્રી મારા આખા રાજ્યને પણ ઈચ્છશે તે હું તેને પિતાનું રાજ્ય સમર્પવા તૈયાર છું. આ રીતે દૂત ચંદ્રચ્છાય રાજાની આજ્ઞાથી હર્ષિત તેમજ સંતુષ્ટ થતું નથી કેટલાક સૈન્યની સાથે ત્યાંથી રથ ઉપર સવાર થઈને મિથિલા નગરી તરફ ચાલ્યું. આ પ્રમાણે આ બીજા ચંદ્રષ્ણાય નામના રાજા ना सम विष ध्यु ।। सूत्र " २४" ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy