________________
३६२
ज्ञाताधर्मकथाङ्गसूत्रे इत्यादि-येन त्व मार्तदुर्धटवशातः असमाधिप्राप्तः अकाले चैव जीविताद् व्यपरोपयिष्यसे इत्यन्तं पूर्वोक्तमेववाक्यं द्वितीयतृतीयवारमप्युक्तवानित्यर्थः। तथापि सोऽरहन्नकः श्रावकः अदीन विमनो मानसा विषादवैमनस्य रहितचित्तः, निश्चलः धीरः, निस्पन्दा भयाभावद कम्परहितः तूष्णीका= भयरहिततत्वेन समयवाग्व्यापाररहितः यद्वा-कृतवाक संयमः, धर्मध्यानोपगतः, धर्मध्यानशरणमुपागतः विहरति-आस्तेस्म।
ततस्तदन्तरं खलु स दिव्यः पिशाचरूपोऽरहन्नक धर्मध्यानोगतं पश्यति, दृष्ट्वा बलिततरकम् अत्यन्तम् आशुरुतः झटिति क्रोधाविष्टस्तत् पोतवहनं नौकायन, द्वाभ्यामङ्गलीभ्याम्=तर्जनीमध्यमाभ्यां गृह्णाति । गृहीत्वा सप्ताष्टतालप्रमाण हैं कि मैं तुम्हारे इन शीलादिकों का परिवर्तन आदि कर सकू अतः तुम स्वयं ही इन का परित्याग कर दो-तो ठीक है-नही तो मैं तुम्हारी मौका को पानी में डुबा दंगा।
इस से तुम, आर्त रौद्रध्यान के वशवर्ती होकर असमाधि को प्राप्त हो जाओगे-तथा मरण काल से पहिले ही जीवन से रहित हो जाओगे। इस तरह जैसा उस ने प्रथम वार कहा-द्वितीय और तृतीय चार भी अरहन्नक श्रावक को वैसा ही कहा-(तएणं से दिव्वे पिसाय हवे अरहन्नगं धम्मज्झाणोवगयं पासइ पसित्ता बलियतरागं आस्तुरुत्ते तं पोयवहणं दोहिं अगुंलियाहिं गिण्हइ ) इस के बाद जब उस पिशाचरूप धारी देव ने अपनी बात पर ध्यान नहीं देते हुए अरहन्नक श्रावक को विषाद वैमनस्य से रहित चित्त होकर निश्चल रूप से विना તેમાં કઈ પણ જાતને ફેરફાર કરવાની મારામાં તાકાત નથી, જે તમે પિતાની મેળેજ એમનો ત્યાગ કરે તે ઠીક! નહીં તે તમારા વહાણને હું પાણીમાં ડુબાડી દઈશ.
તેથી તમે આ રૌદ્ર ધ્યાનના વશવર્તી થઈને અસમાધિને પ્રાપ્તકરશે તેમજ મૃત્યુના સમય પહેલાં જ મૃત્યુને ભેટશે. આ પ્રમાણે જેમ તેણે પહેલી વખત કહ્યું હતું તે પ્રમાણે જ બીજી અને ત્રીજી વખત પણ અરહન્તક શ્રાવકને દેવે કહ્યું.
(तएणं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासइ पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हइ )
ત્યાર બાદ પિશાચરૂપ ધારી દેવે અજહન્નક શ્રાવકને વિષાદ અને વૈમનસ્ય રહિત ચિત્તવાળો થઈને નિશ્ચળ રૂપથી, ભય વગર થઈને, મૌન ધારણ
શ્રી જ્ઞાતાધર્મકથાંગ સૂત્રઃ ૦૨