SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टी०अ० ८ अङ्गराजचरिते अरहन्नकश्रावकवर्णनम् ३५७ वचनात् 'चालित्तए' चालयितुम् अन्यथाभावं कारयितुं वा, ‘खोभित्तए' क्षोभयितुं संशयोत्पादनेन क्षोभं कर्तुवा, तथा-'विपरिणामित्तए ' विपरणमयितुं =विपरीताध्यवसायोत्पादनेनाप्यन्यथाकतुं वा, केनापि देवादिना श्रावकधर्माद् विचालयितुं नाहं शक्य इति संक्षिप्तार्थः । तत् खलु या यादृशी श्रद्धा वर्तते तत्तथा कुरु, त्वं यत् कर्तुमिच्छसि तत् कुरुष्वेत्यर्थः ' इति कटूटु' इति कृत्वा= इति स्वात्मन्युक्त्वा, अभीतः यावद्-अत्र यावच्छब्देन 'अतत्थे, अचलिए, असंभंते अणाउले, अणुव्विग्गे, इत्येषां पदानां संग्रहः, एतान्यस्मिन्नेवसूत्रे व्याख्यातानि, णाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा तुमं णं जा सद्धा तं करेहि त्ति कटु अभीए जाव अभिन्नमुहरागणयणवन्ने अदीण विमगमागसे निच्चले निष्फंदे तुसिणीए, धम्मज्झाणोवगए विहरइ) हे देवानुप्रिय देव ! मैं अरहन्नक नामका श्रमणोपासक श्रावक हूँ। जीव अजीव आदि तत्त्वों के स्वरूप को जानने वाला हूँ। किसी भी देव में ऐसी शक्ति नहीं है जो मुझे इस निर्ग्रन्थ प्रवचन से विच लित कर सके उस में अन्यथा भाव रूप से परिणमासके क्षुभित कर सके-संशयोत्पादन से मुझे उस में संदिग्ध बना सके तथा विपरिणामी बना सके-विपरीत अध्यवसाय के उत्पादन से उस में मुझे विपरीत बुद्धि वाला कर सकें, तात्पर्य इस का यही है कि कोई भी देव ऐसा नहीं है कि जिस के द्वारा में श्रावक धर्म से विचलित किया जा सकू। ___ इसलिये हे देव ! तुम्हारी जैसी श्रद्धा हो वैसा तुम करो। इस खोभित्तएवा विपरिणामित्तएवा तुमणं जा सद्धा तं करेहि त्ति कटु अभीए जाव अमिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झणोवगए विहरइ) હે દેવાનુપ્રિયદેવ ! હું અરહનક નામે શ્રમણોપાસક શ્રાવક છું. જીવ અજીવ વગેરેના તના સ્વરૂપને જાણનાર છું. કેઈપણ દેવમાં તાકાત નથી કે જે મને પિતાના નિર્મૂથપ્રવચનથી વિચિલિત કરી શકે, તેમાં અન્યથા ભાવ રૂપથી પરિણુમાવી શકે, ક્ષુભિતકરી શકે, સંશય ઉસન્ન કરીને મને તેમાં શંકાશીલ બનાવી શકે. અને વિપરિણામી બનાવી શકે, વિપરીત અધ્યવસાયના ઉતાદનથી નિJથે પ્રવચન પ્રત્યે મને વિપરીત બુદ્ધિવાળે કરીશકે. મતલબ એ છે કે કેઈપણ દેવમાં આટલી તાકત નથી કે તે મને પોતાના શ્રાવક ધર્મથી ડગાવી શકે. એથી દેવ ! તમારી જેવી શ્રદ્ધા હોય તેમ કરે. મનમાં દેવને સંબોધીને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર: ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy