SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३५६ ज्ञाताधर्मकथासूत्रे र्जले - जलमध्ये, ' णिव्वोलेमि ' निव्रोडयामि= निमज्जयामि, येन त्वं ' अहदुहट्टाबसट्टे ' आर्तदुर्घटवशार्तः=आर्तम् - आर्त्तध्यानम् दुर्घट= हिंसादिदुर्घटनायुक्तत्वाद् रौद्रध्यानाचे, तयोर्वेशेन ऋत: - पीडितः अतएव - 'असमाहिपत्ते' असमाधिप्राप्तः, अकाले चैव = मरणकालात्पूर्वमेव जीवीतात् 'वबरोविज्जसि ' व्यपरोपयिष्य से - व्यपगतोभविष्यसि मरिष्यसीत्यर्थः । ततः पिशाचवचनश्रवणानन्तरं सोऽरहनका श्र मणोपासकः तं देवं पिशाचरूपं मनसा चैत्र एवं वक्ष्यमाणप्रकारेण अवादीत् = पि शाचरूपं देवं स्वमनसि सम्बोध्य स्वात्मन्येव वक्ष्यमाणप्रकारेणोक्तवानित्यर्थः, हे देवानुप्रिय ! हे देव ! अहं खलु अरहनको नाम श्रमणोपासकोऽभिगतजीवाजीवः =जीवाजीवतश्वज्ञः, नो खलु अहं शक्यः केनापि देवेन वा यावत् नै ग्रेन्ध्यात् प्र वेहास बिहामि उविहिता अंतो जलसि णिव्वोलेमि) और पकड़ कर सात आठ ताल प्रमोण आकाश भाग तक उसे ऊपर पानी में डुबो दूंगा । ( जेणं तुम अट्टदुहट्ठवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ बबरोविज्जसि ) जिससे तुम आर्त्त और दुर्घट- रौद्र-ध्यान के वश से पीडित होते हुए असमाधि को प्राप्त हो जाओगे और मरण काल से पहिले ही जीवन से रहित हो जाओगे । (तएण से अरहन्नए समणी वासए तं देवं मणसा चेव एवं क्यासी) इस तरह उस पिशाच रूप धारी देव के वचन सुनने के बाद उस श्रमणोपासक अरहन्नक ने उस देव से अपने मन ही मन ऐसा कहा - ( अहं णं देवाणुपिया ! अरहन्नए णामं समणोवासए अहिगयजी वा जीवे नो खलु अहं सक्के केणइ देवेण वा जाव निग्गंथाओ पावयजलसि णिव्वोलेमि) અને પકડીને સાત આઠ તાલ પ્રમાણ તેને ઉપર આકાશમાં લઈ જઈશ અને ત્યાંથી પાણીમાં ડૂબાડી મૂકીશ. (जे गं तुमं अहट्टवसट्टे असमाहिपत्ते अकाले चैव जीवियाओ ववरोविज्जसि ) એથી તમે આર્ત્ત અને દુટ-રૌદ્ર-ધ્યાનથી પીડિત થતા અસમાધિને મેળવશે અને મૃત્યુકાળ ના પહેલાં જ જીવન વગરના થઈ જશે. ( तएण से अरहन्नए समणोवासए तं देवं मणसा चेव एव बयासी ) આરીતે પિશાચ રૂપવાળા દેવની વાત સાંભળીને શ્રમણેાપાસક અરહનકે દેવને પેાતાના મનમાં જ આપ્રમાણે કહ્યું, ( अहंणं देवाणुप्पिया ! अरहनए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्के केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy