SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टीका अ० ८ अङ्गराजचरिते अरहन्नकश्रावकवर्णनम् ३५१ कप्पइ, तव सीलव्वयगुणवेरमण पच्चक्खाण पोसहोववासाई चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जइणं तुमं सीलव्वय जाव ण परिच्चयसि तो ते अहं एयं पोयवहणं दोहि अंगलियाहिं गेण्हामि, गिणिहत्ता सत्ततालप्पमाणमेत्ताई उड्डे वेहासं उव्विहामि, उत्विहिता अंतो जलंसि णिव्वोलेमि जेणं तुमं अट्टदुहवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविजसि, तएणं से अरहन्नए समणोवासए तं देवं मणसा चेव एवं वयासी-अहं गं देवाणुप्पिया ! अरहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सके केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा तुमं णं जा सद्धा तं करेहित्तिकटु अभीए जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरइ ॥ सू० २० ॥ टीका-अरहन्नकवज्यैः सांयात्रिकैर्य थानुष्ठितं तदुक्तम्, अधुनाऽरहन्नकेन पिशाचरूपमवलोक्य यत् कृतं तदाह-'तएणं ' इत्यादि । ततस्तदा खलु स अरहनकः अरहन्नकनामको मुख्यः सांयात्रिकः, श्रमणोपासका श्रावकस्तं दिव्यम् तएणं से अरहन्नए इत्यादि । टीकार्थ-(तएणं) इसके बाद मुख्य सांयात्रिक अरहन्नक को छोड़ कर अन्य सांयात्रिकों ने जो २ किया उस के बाद (समणोवासए अरहन्नए) श्रमणोपासक अरहन्नक ने (तं दिव्वं पिसायख्वं पासित्ता ) जब दिव्य तएणं से अरहम्नए ' त्या ટીકાર્થ-(vi) અરહનક સિવાયના બીજા સયાત્રિકની આવી હાલત થઈ त्या२ मा ( समणोवासए अरहन्नए ) श्रमपास भन्न (तं दिव्वं पिसायरूवं पासित्ता ) न्यारे ते दिव्य महष्ट-मसुत-पिशायना ३५ने શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy