SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ कोसलाधिपतिस्वरूपनिरूपणम् ३०९ “ गोमयादिनाऽनुलिप्तं कुरुत यावत् प्रत्यर्पयन्ति यथा- पद्मावती देव्या आदिष्टं तथा कृत्वा ते कौटुम्बिका हे स्वामिन्यः सर्व साधितमस्माभिरिति तदाज्ञां प्रत्यर्पयन्ति - आवेदयन्ति स्म । ततस्तदनन्तरं सा पद्मावती देवी ' दोच्चंपि ' द्वितीयवारमपि कौटुम्बिकपुरुषान् शब्दयित्वा एवमवादित्- हे देवानुमियाः ! क्षिप्रमेव लहुकरणजुत्त० ' लघुकरणयुक्त० यावद् युक्तमेव वृषभैर्युक्तां कृत्वा रथमुपस्थापयत । ततस्तदनन्तरं खलु तेऽपि कौटुम्बिकपुरुषाअपि यथा पद्मावत्या समादिष्टं तथैव रथमुपस्थापयन्ति । ततः खलु सा पद्मावती देवी अन्तोऽन्तःपुरे = अन्तः पुरस्य मध्ये स्नाता यावद् सर्वालंकार विभूषिता धार्मिकं यानं रथं, दुरूढ़ा=आरोके आदेश को पाकर उन कौटुम्बिक पुरुषों ने वैसा ही सब कुछ कार्य यथावत कर दिया और पीछे पद्मावती के पास जाकर कहा-स्वमिनी ! आपने जैसा काम करने को कहा था हम ने वह काम वैसा हो कर दिया है । (तणं सा परमावई देवी दोच्चपि कौटुंबिय० खिप्पामेव लह करण जुत्त०जाव जुत्तामेव उवडवेह, तएणं ते वि तहेव उवद्वावेंति ) इसके बाद पद्मावती देवीने दुबारा भी उन कौटुम्बिक पुरुषों को बुलाया और बुलाकर कहा - भो देवानुप्रियों ! तुम लोग शीघ्र ही जल्दी २ चाल से चलने वाले बैलों को जोत कर यहां एक रथ को उपस्थित करो । पद्मावती की इस आज्ञा को पाकर वे कौटुम्बिक पुरुष भी पद्मावती के आदेशानुसार रथ को बैलों से युक्त कर ले आये । (तएणं सा पउमावई देवी अंनो अंतेउरंसि व्हाया जाव धम्मियं जाणं दुरूढा ) रथ जब आ चुका-तब पद्मावती देवी ने अन्तः पुर के भीतर ही स्नान किया यावत् समस्त अलंकारों से आपने आप को विभूषित कर फिर वह કર્યું" અને ત્યાર બાદ તેમની પાસે આવીને કહેવા લાગ્યા-હે સ્વામિનિ ! તમે જે કામ કરવાની અમને આજ્ઞા આપી હતી તે કામ અમે એ સરસ રીતે પૂર્ણ કરી દીધું છે. तरणं सा पउमावईदेवी दोच्चपि कोडुंबिय खिप्पामेव लहकरण जुत्ता० जात्र जुत्तामेव उद्ववेह तरणं तेवि तहेव उवद्वार्वेति ) ત્યાર બાદ પદ્માવતી દેવીએ બીજી વાર કૌટુંબિક પુરુષાને ખેલાવ્યા અને ખેલાવીને કહ્યું “ હે દેવાનુપ્રિયા ! તમે સત્વરે શીઘ્રગતિવાળા બળદ જોતરીને એક રથ લાવેા. પદ્માવતી દેવીની આપ્રમાણે આજ્ઞા સાંભળીને કૌટુ ંબિક पुरुषा पशु तेभनी आज्ञा भुम्म रथमां मजह लेतरीने सई याव्या. (तएण साप मावई देवी अंतो अंतेउरंसि व्हाया जाव धम्मियं जाणं दुरूढा ) न्यारे રથ સજ્જ થઇને આવી ગયા ત્યારે પદ્માવતી દેવીએ રણવાસની અંદર જ સ્નાન કર્યું" ચાવત્ સર્વ પ્રકારના ઘરેણાંઓથી પોતાના શરીરને શણુગાયુ. અને ત્યાર પછી તે ધાર્મિક રથમાં બેસી ગઈ, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy