SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०८ ज्ञाताधर्मकथाङ्गसूत्रे तत्थ उप्पलाई जाव ण्हइ, गिव्हित्ता जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तरणं, पउमावईए दासचेडीओ बहूओ पुप्फपडलगहत्थगयाओ ध्रुवकडुच्छुगहत्थगयाओ पिओ समणुगच्छति । तएणं पउमावई सम्बिड्डिए जेणेव नागघरे तेणेव उवागच्छइ, उवागच्छित्ता नागघरयं अणुपविसइ, अणुपविसित्ता लोमहत्थगं जाव धूवं डहइ, डहित्ता पडिबुद्धिं पडिवालेमाणी पडिवालेमाणी चिट्ठइ ॥ सू० १६ ॥ , टीका:- तरणं सा इत्यादि - ततस्तदनन्तरं खलु सा पद्मावती देवी कल्ये द्वितीयदिवसे प्रभाते कौटुम्बिकान् = आज्ञाकारिणः पुरुषान् एवं वक्ष्यमाणप्रकारेणावादित्- भो देवानुमियाः ! क्षिप्रमेव शीघ्रमेव, साकेतं नगरं ' सन्भितर बाहिरियं' साभ्यन्तरबाह्यं = अभ्यन्तरेण-मध्यभागेन सह बाह्यं बहिर्भागं यत्र तत्आसित्तसम्मज्जिओ वलित्तं ' आसिक्त संमार्जितोपलिप्तं = आसिक्तं = सुगन्धितजलैराद्रकृतं संमार्जितं=मार्जन्यादिभिः कचवरापसारणेन निर्मलीकृतं पश्चादुपलिप्तं 'तणं सा पउमावई देवी इत्यादि ' । टीकार्थ - (i) इसके बाद (सा पउमावईदेवी) उस पद्मावती देवीने ( कल्लं कोडुबिए एवं वयासी) दूसरे दिन प्रातःकाल उन कौटुम्बिक पुरुषों से ऐसा कहा - ( खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं सन्भितर बाहिरियं आसित्त सम्मज्जिओवलितं जाव पकचप्पिर्णेति ) भो देवानुप्रियों ! तुम लोग शीघ्र ही साकेत नगर को भीतर बाहिर सुगंधित जल से सींचों, बुहारू लेकर उसे कूडा कर कट कचरा हटाकर बिलकुल साफ करो, गोबर आदिसे उसे लीपों इस प्रकार पद्मावतीदेवी 6 'तरण' सा परमावईदेवी 'छत्याहि टीडार्थ (एग ) त्यार माह (सा परमावई देवी) पद्मावती देवीओ (कल्लं कोडुबिए एवं वयासी ) जीने हिवसे सवारे टुमि पुरुषाने या प्रमाणे उर्छु. ( खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं समितरवाहिरियं आसित्त सम्मज्जिवलित्तं जाव पच्चपिर्णेति ) હું દેવાનુપ્રિયા ! તમે લેાકેા સત્વરે સાકેત નગરી ની બહાર અને અદર સુવાસિત પાણી છાંટા સારણીથી કચરો એકદમ સાફ્ કરેા અને છાણુ વગેરેથી લીંપા પદ્માવતી દેવીની આજ્ઞા સાંભળીને કૌટુ'ખિક પુરુષોએ તે પ્રમાણે જ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy