SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ -- -- - - अनगारधर्मामृतवर्षिणी टीका अ०८ मणिमयपुत्तलिकानिर्माणादिनिरूपणम् २९७ पीठिकां च कृखा मल्लीभगवत्याः समीपमागत्यावेदयन्ति स्म. भवदीयादेशमनुसृत्य सर्व साधितमस्माभिरिति कथयन्ति स्मेत्यर्थः ॥ सू. १३ ॥ मूलम्-तएणं मल्लीमणिपढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिसलावन्नजोव्वणगुणोववेयं कणगमई मत्थयच्छिड्डे पउमुप्पलप्पिहाणं पडिमं करेइ, करित्ता जं विउलं असणं पाणं खाइमं साइमं आहारेइ, तओ मणुन्नाओ असण ४ कल्लाकल्लि एगमेगं पिंडं गहाय तीसे कणगमईए मत्थयच्छिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ। तएणं तीसेकणगमईए जाव मच्छयछिड्डाए पडिमाए एगमगंसि पिंडेपक्खिप्पमाणे २ तओ गंधे पाउब्भवइ, से जहानामए अहिमडेइ वा जाव एत्तो अणितराए अमणामतराए॥सू०१४॥ टीका-'तएणं मल्ली' इत्यादि । ततस्तदनन्तरं खलु मल्ली-मल्लीकुमारी मणिपीठिकाया उपरि आत्मनः सदृशीं सदृशत्वं च सदृशवयस्कां स्वशरीरसदृशप्रमाणां सदृशलावण्ययौवनगुणोपपेतां स्वसदृशलावण्यादिगुणैः सहितां, कनकमयीं सुवर्णनिमय पीठिका बनाई-और बनाकर फिर वे मल्ली भगवती के पास आये-आकर कहने लगे-आपके आदेशानुसार हमने सब बनाकर यथावत् तैयार कर दिया है । सूत्र " १३" । 'तएणं मल्ली मणिपेढियाए ' इत्यादि । टीकार्थ-(तएणं) इसके बाद (मल्ली) मल्ली कुमारीने (मणिपेढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिसलावन्न जोवण गुणो બનાવી અને બનાવીને તેઓ મલ્લી ભગવતીની સામે આંવ્યા અને આવીને કહેવા લાગ્યા-“હે દેવાનુપ્રિયે હમારી આજ્ઞા પ્રમાણે અમે યથાવત બધું तैयार ४२रावी हीधु छे. “ ॥ सूत्र “१३ ,,॥ 'तएण मल्ली मणिपेढियाएं छत्यादि टी -( तएण) त्या२ मा४ (मल्ली ) भी भारी. (मणिपेढियाए उवरि अप्पणो सरिसियं सरितंय सरिव्वय सरिस लावन्न શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy