SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अगारधर्मामृतवर्षिणी टीका अ० ८ महाबलादि षट्राजचरितनिरूपणम् २७९ टीका- ' तरणं से' इत्यादि । ततस्तदनन्तरं स महाबली देवस्त्रिभिर्ज्ञानैः 'समग्गे ' समग्रः संयुक्तः, ' उच्चट्टानडिएसु' उच्चस्थान स्थितेषु ग्रहेषु सूर्यादिषु सौम्यासु दिग्दाहाद्युत्पातरहितासु दिसासु = दिक्षु वितिमिरासु तीर्थकर गर्भावासमभावाद व्यपगतान्धकारासु विशुद्धासु = झंझावातरजः कणादि रहितत्वेन निर्मलासु ' जइएस ' जापिकेषु राजदीनां विजयसूचकेषु ' सउणेसु' शकुनेषु काकरुतादिषु' पाहिणाणुकूलंसि ' प्रदक्षिणानुकूले प्रदक्षिणावर्तत्वात् प्रदक्षिणः, शुभावहः सुरभिशीतमन्दत्वादनुकूलश्च तस्मिन् ' भूमिसपिसि ' भूमिसर्पिणी = भूमौ प्रसरणशीले मारुते वायौ, ' पवायंसि ' प्रवाते वातुं प्रवृत्ते ' निष्फन्न सस्समेइणीयंसि ' निष्पन्नसस्य मेदिनी के निष्पन्नसस्या मेदिनी भूमिर्यस्मिन् तथाभूते काले 'मुझ्यपकीलिएसु ' प्रमुदितप्रक्रीड़ितेषु जनपदेषु अर्धरात्रकालसमये अश्विनीनक्षत्रेण ' जोगं ' योगं चन्द्रयोगम्, उपागतेन प्राप्तन, यः सः = प्रसिद्धः 'हे मंताणं' हेमन्तानां मार्गशीर्षादि फाल्गुनान्तानां शीतकालमासानां मध्ये चतुर्थो मासः, अष्टमः पक्षः कृष्णादि मासस्य शास्त्रसंयमत्वादष्टमत्वं पक्षस्येति भावः फाल्गुनशुद्धः = फाल्गुनस्य शुद्धः शुक्लः द्वितीयपक्षोऽस्तीत्यर्थः । तस्य फाल्गुन शुद्धस्य ' चउत्थिपक्खे ' चउर्थीपक्षे फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः पार्श्वेऽर्धरात्रिरिति भावः, तत्र - ' णं ' इतिवाक्यालङ्कारे, जयन्ताद् विमानाद् द्वात्रिंशत्सागरोपमस्थितिकादनन्तरं चयं = देवसम्बन्धिशरीरं त्यक्त्वा - इहैव जम्बूद्वीपे द्वीपे = मध्यजम्बूद्वीपे भारते वर्षे भरतक्षेत्रे मिथिलायां राजधान्यां " 6 तएण से महबले ' इत्यादि । टीकार्थ - ( तणं ) इसके बाद ( से महब्बले देवे ) वह महाबल का जीव देव (तीहिं णाणेहिं समग्गे) मति ज्ञान श्रुतज्ञान और अवधि ज्ञान इन तीन ज्ञानों का धारी हो कर ( अनंतरं ) उन छहों के बाद अपनी स्थिति पूर्ण कर ( जयंताओ विमाणाओ ) उस जयंत विमान से (चइत्ता) चल कर ( इहेव जंबूद्दीवे दीवे ) इसी जंबू द्वीप नाम के द्वीप में ( भार ' तरण' से महब्बले ' इत्याहि 16 "" टीअर्थ - ( तएण ) त्यारणाह " से महब्बले देवे " हेव महामानो व तीहिं णाणेहिं समग्गे મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન આ ત્રણે ज्ञानाने धारण ४२नार थाने " अनंतर " ते छोना पछी पोतानी स्थिति પૂરી કરીને " जयंताओ विमाणाओ " ज्यांत "" 'इहेव जंबूहीवे दीवे " भजू द्वीप नामना શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨ विभानथी " चइत्ता " यासीने मान द्वीपमा ( भारहे बासे )
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy