SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७८ ज्ञाताधर्मकथाङ्गसूत्रे देशे - हस्तिनापुरम् । ६. जिनशत्रु पाञ्चालाधिपतिः, षष्ठो वैश्रमण जीवो जितशत्रुनामकः पाञ्चालदेशाधिपतिः यत्रदेशे काम्पिल्यं नगरम् । एवं षडपि पृथक् २ स्थानेषु राजानो जाताः ॥ ०९ ॥ " मूलम् - तणं से महब्बले देवे तीहिं णाणेहिं समग्गे उच्च एस गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइएस सउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवायंसि निष्पन्नसस्समेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएस अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अठ्ठमे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स चउत्थि पक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमट्ठिईयाओ अनंतरं चयं चइत्ता इहेव जंबूद्दीवे वे भार वासे महिलाए रायहाणीए कुंभगस्स रन्नो पभावई देवीए कुच्छिसि आहारवकंतीए सरीरवतपि भववक्कं ती गब्भत्ताए वक्ते तं रयणिं च णंचोदसमहासुमिणा वन्नओ भत्तारकहणं सुमिणपाढग पुच्छा जाव विहरइ ॥ सू० १०॥ वसु का जीव था वह कुरु देश का अधिपति हुआ वहां उसका नाम अदीन शत्रु था । कुरु देश में हस्तिनाग पुर है । तथा छठा जो वैश्रवण का जीव था पाञ्चाल देश का अधिपति हुआ - इसका वहां नाम जित शत्रु पड़ा था। इस में कपिला नाम की नगरी है । 97 इस तरह ये छहों पृथक् २ स्थानों में राजा हुए। सूत्र “ ९ શ્રાવસ્તી નગરી છે. પાંચમા વસુને જીવ કુરુદેશના અધિપતિ થયા. તેનુંનામ અદ્દીન શત્રુ હતું. કુરુ દેશમાં હસ્તિનાપુર નગર છે. તેમજ છઠ્ઠો વૈશ્રવણને જીવ પાંચાલ દેશના અધિપતિ થયા. તેનું નામ જિત શત્રુ હતું. પાંચલ દેશમાં કપિલા નામે નગરી છે. આ પ્રમાણે તેઆ છએ જુદા જુદા દેશોમાં રાજ્ય પદે સુશેાભિત (6 " ॥ થયા ।। સૂત્ર શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy