SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिण टीका अ० ८ महाबलादिषट्र राजचरितनिरूपणम् २६९ टीका-ततस्तदनन्तरं खलु ते महाबलप्रमुखाः सप्तानगाराः 'खुड्डाग क्षुल्लकं= लघुकं, सिंह निष्क्रीडितं-चतसृभिः परिपाटीभियुक्तं तपः कर्म द्वाभ्यां संवत्सराभ्यामष्टाविंशत्याऽहोरात्रैः ‘अहामुत्तं' यथासूत्र सूत्रोक्तविधिना, यावद्-इह यावत् करणाद् ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'आणाए' आज्ञया भगवदाज्ञया प्रवचनानुसारेण आराध्य, यौव स्थविरा भगवन्तस्तत्रैवो पागच्छन्ति, उपागत्य स्थविरान् भगवतो वन्दते स्तुवन्ति, नमस्यंति-भणमन्ति, वन्दित्वा नत्वा एवमवदन् हे भदन्त ! वयमिच्छामः खलु ‘महालयं' महत् सिंहनिष्क्रीडितं तपः कर्म कर्तुम् , ततः स्थविराज्ञया महाबलप्रमुखाः सप्तानगाराः महासिंहनिष्क्रीडितं तपः 'तएणं ते महब्बलपामोक्खा' इत्यादि । टीकार्थ-(तएणं) इसके बाद (ते महब्बलपामोक्वा सत्त अणगारा) वे महाबल प्रमुख सातों हीं अनगार (खुड्डागं सोंह निकीलियं) लघु सिंह निष्क्रीडित तपः कर्म को (दोहिं संवच्छरेहिं अट्ठाविसाए अहोरत्तेहिं ) दो वर्ष २८ दिन रात तक (अहासुतं) यथा सूत्र (जाव आणाए आराहेत्ता) यावत् भगवान की इस तप को करने की जेसी आज्ञा है उस के अनुसार आराधित कर (जेणेव थेरे भगवंते तेणेव उवागच्छंति उवागछित्ता थेरे भगवंते वंदंति नमसंति, वंदित्ता नमंसिता एवं वयासी) जहां स्थाविर भगवान थे वहां गये। वहां जाकर उन्होंने भगवंत स्थविरो को वंदन की-उन्हें नमस्कार किया वंदना नमस्कार करके फिर वे इस प्रकार बोले (इच्छामो णं भंते ! महालयं सीहनिकोलियं 'तएण ते महाब्बलपामोक्खा ' त्या ! Astथ-(तएण) त्या२मा 'ते महबलपामोक्खा सत्त अणगारा' मा प्रभु सात मनगा। (खुड्डागं सोहनिक्कीलियं ) सधुसिंह निहीत त५ म उशने (दोहिं संवच्छरेहि अट्ठावीसाए अहोरत्तेहि ) मे १ २८ दिवस रात सुधा (अहासुत्तं ) सूत्रोत विधि भु०४५ (जाव आणाए आराहेत्ता) तेभ तने આરાધવાની ભગવાનની જેવી આજ્ઞા છે, તે મુજબ આરાધીને (जेणेव थेरे भगवंते तेणेव उवागच्छंति उवागच्छित्ता थेरे भगवंते वदंति नमसंति, वंदित्ता, नमंसित्ता एवं वयासो ) જ્યાં સ્થવિર ભગવાન હતા ત્યાં ગયા ત્યાં જઈને તેમણે ભગવંત સ્થવિરોની વંદના કરી અને તેમને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને તેઓ એ વિનંતી કરતાં આ પ્રમાણે કહ્યું. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy